________________
(ग्रन्थालये)
वाचकः कृपया मे आत्मघातसम्बन्धीनि सर्वाण्यपि पुस्तकानि ददातु । ग्रन्थपालः तत् तु दद्यामेव, किन्तु तानि प्रत्यावर्तयिष्यति कः खलु !!
मर्म-नर्म
कीर्तित्रयी
न्यायाधीशः त्वं स्वीकुरुषे यदस्य धनं त्वया चोरितम् इति ? चौर: नैव प्रभो ! अनेन स्वयं मेऽर्पितं तत् । न्यायाधीशः (साश्चर्यं ) कथं कदा च किल ? यदाऽहं तस्य च्छुरिकामदर्शयं, तदा !!
चौर:
स्वज्ञः
सुज्ञ:
कविः (उपाहारगृहे) भोः ! तादृशं चायं पायय येन समग्रेऽस्तित्वे दीपशतं प्रकटेत् ! वितारकः एवं वा ? तर्हि चायपेयं मृत्तैलेन निर्वर्तयाम्युत दुग्धेन ?
छ
Jain Educationa International
विवाहोत्सवे वरः किमर्थमश्वे आरोह्यते ? पलायनस्याऽन्तिममवसरं ज्ञापयितुं भोः !
कर्मकर: कृपया मम वेतनवृद्धिं करोतु, यत इदानीमेव मम विवाहः सञ्जातः । आपणिकः आपणाद् बहिर्यदि किमपि घटेत तदा तदुत्तरदायित्वं नाऽस्त्यस्माकम् !!
७४
For Personal and Private Use Only
www.jainelibrary.org