________________
कथा
यथा दानं तथा फलम्
सा. दीप्रयशाश्रीः __एकस्मिन् ग्रामे श्रीकान्तनाम्ना केनचन श्रेष्ठिना दानशालाऽऽरब्धा । नैके भिक्षुका दुर्गताश्च तत्राऽऽगत्य भोजनं कुर्वन्ति स्म । श्रेष्ठ्यादेशेन तत्र प्रातः सायं चेत्युभयकालमपि यावानलरोटिका सूपं च भोजनार्थं दीयेते स्म ।
श्रेष्ठिन एक पुत्रोऽप्यासीत् । तस्य विवाहोऽचिरादेव जात आसीत् । तत्पत्नी सुशीला चतुरा चाऽऽसीत् । श्वशुरगृहं समागता साऽल्पकालेनैव सर्वमपि व्यवहारमात्मसात्कृतवती । किन्तु, अद्याऽपि दानशालायां किं प्रवर्तमानमस्तीति सा नैव जानाति स्म ।
एकदैकः कर्मकरः शटितयावानलस्यूतं कुतश्चिदानीय गृहे स्थापितवान्, द्वितीयदिने च तन्नीत्वा यावद् गच्छति स्म तावत् पुत्रवध्वा तल्लक्षितं, पृष्टं च कर्मकरस्य - 'कुत्र नयसि शटितं धान्यमेतत् ?' तेनोक्तं - 'आर्ये ! अस्माकं दानशालायां नयामि' ।
"किमर्थम् ?' 'तत्रैतद्धान्येनैव भोजनं निवर्त्य याचकेभ्यो दीयते, इत्यतो नयामि' ।
चतुरया स्नुषया सर्वमपि क्षणार्धेनैवाऽवगतं, सेवकहस्तस्थात् स्यूताच्च किञ्चिद्धान्यं निष्कास्य गृहीतम् । ततो गते सेवके तया तेनैव धान्येन भोजनं पक्तम् । यदा श्रेष्ठी गृहमागत्य भोजनार्थमुपविष्टस्तदा स्नुषया तदेवाऽन्नं तस्य परिवेषितम् । ततः कवलमेकं गृहीत्वा यावत् स मुखे मुञ्चति स्म तावतैव 'थू-थू' इति कृत्वा निष्कासितवान् कोपाकुलश्च स्नुषां भत्सितवान् – 'अस्मद्गृहे उत्तमधान्यस्य महानेव कोष्ठागारोऽस्ति तथाऽप्येतादृशं शटितं धान्यं किमर्थं भोजनायोपयुक्तम् ? आदिनं कार्यं कृत्वा श्रान्तानामस्माकमेतादृशं भोजनं परिवेषयसि किम् ?'
स्नुषया मृदुतयोक्तं - 'क्षम्यतां पितः !, किन्तु नीतिशास्त्रेषु कथितं यद् - यच्च यादृक् च दीयते तच्च तादृक् च लभ्यते । आगामिभवे भवत एतादृशमेव भोजनं लप्स्यते, तदशितुं भवतोऽभ्यासः स्यादित्येतदर्थमेव भवते एतादृशं भोजनं परिवेषितमस्ति' ।
एतन्निशम्याऽमर्षवशात् श्रेष्ठिना पृष्टं – “किमर्थं मयाऽऽगामिभवे एतादृशं भोजनं लप्स्यते ?'
तयोक्तं – 'दानशालायां भवान् याचकेभ्य एतादृशमेव भोजनं ददाति, ततश्च तत्फलतया भवताऽऽगामिनि भवे एतादृशमेव भोजनं प्राप्तव्यम् !!'
एतच्छ्रुत्वा क्षणार्धेनैव श्रेष्ठी सर्वमप्यवबुद्धवान् लज्जावनतमुखश्च स्नुषां प्रशंसितवान् –'सम्यगहं बोधितस्त्वया । इतः परमेवं न भविष्यति' । एतेन स्नुषाऽन्ये च गृहसदस्या हृष्टा जाताः । श्रेष्ठिना च तद्दिनादारभ्य दानशालायामुत्तमधान्यादिकमेवोपयोक्तुमारब्धम् ।
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org