Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 48
________________ समुपलभ्यन्ते तावन्तः कुत्राऽप्येकत्र न स्युः सुलभाः । मोगलविलासिसामन्तानां प्रासादेषु चतुरङ्गक्रीडा (चौपड़, चौसर इत्यादिवाच्या), शतरंजादयः क्रीडाः, अक्षादिभि तानि, वेश्यानर्तनादीनि, कुक्कुटानां योधनम् (मुर्गा लड़ाना), शुक-सारिका-पारावतादीनां क्रीडाः कालयापनस्य व्यसनान्यभूवन्, ताम्बूलवीटिकाविलासा, हुक्कादयो धूमपानप्रकाराश्च, मद्यपानप्रकाशश्च वैभवप्रदर्शनस्य साधनान्यभूवन्निति दृष्टमेव स्याद् युष्माभिश्चलचित्रपटादिषु ।। तदैव भव्येशेन प्रक्षेपः कृतः - "अरे हूणैर्मोगलैर्वा यदन्यदेकं विनाशकारि विस्फोटकमानीतमस्मिन् भारते, तत्तु त्वं विस्मरस्येव । तद् विस्फोटकं ध्वंसस्य तु नूतनमितिहासं प्रारेभे एव, किन्तु व्यसनान्यपि तेन बहूनि प्रासार्यन्त । तद् विस्फोटकमस्ति अग्निचूर्णं, बारूद, गन पाउडर (Gun Powder) इत्याख्यातम् । कुत्र, केनेदमाविष्कृतमिति तु न ज्ञायते किन्तु मोगलैरेवेदमत्राऽऽनीतं, सम्राजा बाबरेण च प्रथमतो युद्धेषु प्रयुक्तमितीतिहासविदो वदन्ति । तेन शतघ्नी-बन्दूकप्रभृतीनि शस्त्राणि प्राबल्यं नीतानि ।' मया मध्ये सूचितं यत् - "चीनदेशीयैः विस्फोटकचूर्णस्य बारूदाख्यस्य प्रथमतोऽवतारणा कृतेति श्रूयते किन्त्वत्र तु तद् मोगलैरेवाऽऽनीतं स्याद् यतोऽद्यापि तवंशजा एव दीपावल्याद्युत्सवेषु अग्निक्रीडनकानां, प्रकाशक्रीडानाम् आतशबाजी इति ख्यातानां निर्माणे विक्रये चाऽग्रगामित्वं निर्वहन्ति । भव्येशोऽभाषत - "तदेव त्वहं कथयामि यद् बारूदाख्येनाऽग्निचूर्णेनाऽनेन युद्धस्तु विश्वस्य विनाशः कृत एव, किन्तु भारताय त्वया सूचितानामग्निक्रीडनकानां, पटाखा-क्रैकर्स-हवाई इत्यादीनां यद् व्यसनं समर्पितं तेन प्रत्यब्दं परःकोटिमुद्राणां विनाशः क्रियते । उत्तरभारते दीपावल्युत्सवे बालकाः किशोराश्च परोलक्षमुद्राणां व्ययेन तादृशानामग्निस्फोटकानां व्यसनेन वराकाणां वृद्धानां शिशूनां च कर्णकुहराणि स्फोटयन्ति, स्वयं दग्धा जायन्ते, अग्निकाण्डानि गृहदाहांश्च जनयन्ति । को लाभः, कीदृश आनन्दो वा तेन जायते इति न कोऽपि वेत्ति । केवलमपव्ययः, अहितमशान्तिश्च नियतं भवन्त्येव ।". ___ चातक ऊचे - "न केवलमुत्तरभारतमेव, अपि तु दक्षिणभारतमपि व्यसनस्याऽस्य संवर्धने सुमहतीं भूमिका निर्वहति । दक्षिणभारतीयं शिवकाशीनगरं स्फोटक्रीडनकानां निर्माणेऽग्रगण्यमिति किं न जानीथ ?" उपमन्युरुवाच – “सत्यमिदम् । प्रतिवर्षं दीपोत्सवे त्वनेन व्यसनेन पर:कोटिमुद्राणामपव्ययः क्रियत एव । इदं चाऽपि वैदेशिकैरेवाऽऽनीतमिति निश्चप्रचम् । यतोऽस्माकं शास्त्रेषु यानि व्यसनानि परिगणितानि तेष्विदं नाऽस्ति । जानीथ एव मनोर्व्यसनसूची - "मृगयाक्षा दिवास्वप्नः, परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाऽट्या च, कामजो दशको गणः ।" मृगया, द्यूतक्रीडा, दिननिद्राग्रहणं, परनिन्दा, स्त्रीप्रसङ्गः, मद्यपानं, चलचित्रादिदर्शनविलासाः, पर्यटनं चेत्येतावत्येव सूची व्यसनानामभूदस्माकम् ।" मयाऽपि वैशंपायनस्य नीतिप्रकाशिकायां सूचिता व्यसनसूची स्मृता - Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98