Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
*सत्यस्याऽनुवादः डॉ. वासुदेवः पाठकः 'वागर्थः'
वच्मि विनम्रा प्रजापतेदुहिता, अहं कविता ।
वच्मि वेदनांकुर्वन्ति कलुषितां मां कविसुताम् ।
शृण्वन्त्वधुना मदीयं निवेदनम् विहाय गर्वम् ।
शुण्वन्तु सर्वे कविकर्मदाक्षिण्ये भ्रान्ताः भवन्तः ।
कथयत्येकः समर्थो महाकविः अहमेवाऽस्मि ।
यथाकथञ्चित् शब्दजालं कुर्वाणाः नैव कवयः ।
अखिले विश्वे कविस्तु प्रजापतिः सत्य-सर्जकः ।
कथयत्यन्यः अहमहमिकया वैशिष्ट्यं निजम् ।
याचेऽत्र क्षमा, सर्वेऽप्यत्र भवन्तः अनुवादकाः।
तस्यैव काव्यं न कदापि जीर्यति नित्यनूतनम् ।
जानन्तु सर्वे भो आततायिनः ! त्रस्ताऽरम्यनेन ।
अनुवादकाः, सत्यस्येव काव्यस्य अनुवादकाः ॥
एवं सत्यपि, कविकल्पानां वान्तं काव्यसर्जने ।
* अत्र काव्ये 'हाईकु' इति काव्यप्रकारस्य परम्परया दशभिः पद्यैः कवयः(?) बोधिताः सहासम् ॥
२०
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98