Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 29
________________ *सत्यस्याऽनुवादः डॉ. वासुदेवः पाठकः 'वागर्थः' वच्मि विनम्रा प्रजापतेदुहिता, अहं कविता । वच्मि वेदनांकुर्वन्ति कलुषितां मां कविसुताम् । शृण्वन्त्वधुना मदीयं निवेदनम् विहाय गर्वम् । शुण्वन्तु सर्वे कविकर्मदाक्षिण्ये भ्रान्ताः भवन्तः । कथयत्येकः समर्थो महाकविः अहमेवाऽस्मि । यथाकथञ्चित् शब्दजालं कुर्वाणाः नैव कवयः । अखिले विश्वे कविस्तु प्रजापतिः सत्य-सर्जकः । कथयत्यन्यः अहमहमिकया वैशिष्ट्यं निजम् । याचेऽत्र क्षमा, सर्वेऽप्यत्र भवन्तः अनुवादकाः। तस्यैव काव्यं न कदापि जीर्यति नित्यनूतनम् । जानन्तु सर्वे भो आततायिनः ! त्रस्ताऽरम्यनेन । अनुवादकाः, सत्यस्येव काव्यस्य अनुवादकाः ॥ एवं सत्यपि, कविकल्पानां वान्तं काव्यसर्जने । * अत्र काव्ये 'हाईकु' इति काव्यप्रकारस्य परम्परया दशभिः पद्यैः कवयः(?) बोधिताः सहासम् ॥ २० Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98