SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ *सत्यस्याऽनुवादः डॉ. वासुदेवः पाठकः 'वागर्थः' वच्मि विनम्रा प्रजापतेदुहिता, अहं कविता । वच्मि वेदनांकुर्वन्ति कलुषितां मां कविसुताम् । शृण्वन्त्वधुना मदीयं निवेदनम् विहाय गर्वम् । शुण्वन्तु सर्वे कविकर्मदाक्षिण्ये भ्रान्ताः भवन्तः । कथयत्येकः समर्थो महाकविः अहमेवाऽस्मि । यथाकथञ्चित् शब्दजालं कुर्वाणाः नैव कवयः । अखिले विश्वे कविस्तु प्रजापतिः सत्य-सर्जकः । कथयत्यन्यः अहमहमिकया वैशिष्ट्यं निजम् । याचेऽत्र क्षमा, सर्वेऽप्यत्र भवन्तः अनुवादकाः। तस्यैव काव्यं न कदापि जीर्यति नित्यनूतनम् । जानन्तु सर्वे भो आततायिनः ! त्रस्ताऽरम्यनेन । अनुवादकाः, सत्यस्येव काव्यस्य अनुवादकाः ॥ एवं सत्यपि, कविकल्पानां वान्तं काव्यसर्जने । * अत्र काव्ये 'हाईकु' इति काव्यप्रकारस्य परम्परया दशभिः पद्यैः कवयः(?) बोधिताः सहासम् ॥ २० Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy