________________
*सत्यस्याऽनुवादः डॉ. वासुदेवः पाठकः 'वागर्थः'
वच्मि विनम्रा प्रजापतेदुहिता, अहं कविता ।
वच्मि वेदनांकुर्वन्ति कलुषितां मां कविसुताम् ।
शृण्वन्त्वधुना मदीयं निवेदनम् विहाय गर्वम् ।
शुण्वन्तु सर्वे कविकर्मदाक्षिण्ये भ्रान्ताः भवन्तः ।
कथयत्येकः समर्थो महाकविः अहमेवाऽस्मि ।
यथाकथञ्चित् शब्दजालं कुर्वाणाः नैव कवयः ।
अखिले विश्वे कविस्तु प्रजापतिः सत्य-सर्जकः ।
कथयत्यन्यः अहमहमिकया वैशिष्ट्यं निजम् ।
याचेऽत्र क्षमा, सर्वेऽप्यत्र भवन्तः अनुवादकाः।
तस्यैव काव्यं न कदापि जीर्यति नित्यनूतनम् ।
जानन्तु सर्वे भो आततायिनः ! त्रस्ताऽरम्यनेन ।
अनुवादकाः, सत्यस्येव काव्यस्य अनुवादकाः ॥
एवं सत्यपि, कविकल्पानां वान्तं काव्यसर्जने ।
* अत्र काव्ये 'हाईकु' इति काव्यप्रकारस्य परम्परया दशभिः पद्यैः कवयः(?) बोधिताः सहासम् ॥
२०
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org