Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 27
________________ हितार्थं तवैव डॉ. वासुदेव: पाठकः 'वागर्थः ' हितार्थं तवैवाऽरखलं चिन्तयामि नमस्ते नमस्ते नवामि नमामि । भवन्तं भवन्तं भवन्तं भजामि मुदा भावभावैर्भवन्तं नमामि ॥ न मे प्रीतिमत्त्वं, न मे शत्रुमत्त्वम् सदा सक्षमत्वं तथाऽपि दयत्वम्; शुभार्थं समत्वे मनः संदधामि हितार्थं तवैवाऽरखलं चिन्तयामि ॥ विरोधे न वीरा विपक्षे वसन्ति नु विषं वैरभावेन वाण्या चमन्ति; सदौदारभावेन तद् विस्मरामि, हितार्थं तवैवाऽरखलं चिन्तयामि ॥ अहं, 'भाव - जेता शुभानां प्रणेता विजेताऽशुभानां, विनम्रोऽस्मि नेता; त्वदीयाय कार्याय सत्तां स्मरामि हितार्थं तवैवाऽस्खलं चिन्तयामि ॥ गतेऽप्यत्र निर्वाचने सम्मतिर्वः निर्वाचनेऽऽगामिनि स्यात्तथा वः; त्वां सेवितुं जीवनं धारयामि हितार्थं तवैवाऽस्खलं चिन्तयामि ॥ दम्भश्छलं कैतवं नैव कार्यम् जानेः तवाऽर्थं तथाऽप्यावकार्यम्; कृत्वाऽपि * पापं, सुखं ते सृजामि हितार्थं तवैवाऽस्खलं चिन्तयामि ॥ १. अहंभाव (गर्व) जेता | अहं भाव-जेता = सद्भाव-जेता । अस्तित्त्वम् / ईशत्वम्, सत्ता - आधिपत्यम् । Jain Educationa International — - — नमस्ते नमस्ते नमस्ते नमस्ते नमस्ते - For Personal and Private Use Only - - - - በ " ॥ ॥ २. सत्ताम् = ३. सम्मतिः = 'मत' इति भाषायाम् । ४. अत्र काव्ये, राजकीये क्षेत्रे, येन केन प्रकारेण, परेषां परोपकारस्य छलेन, ये निजं स्वार्थं साधयन्ति, ते सहासं निरूपिताः । १८ " www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98