Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 28
________________ हाईकु-काव्यानि डॉ. हर्षदेव माधवः (१) आग्नेयकीटाः पठितुं प्रयतन्ते तमो-हृदयम् ॥ (६) मनः कूर्दते शरीररेलयानात् प्रभ्रष्टस्मृत्यै ॥ (११) सवस्ते पुरे कस्मै पृच्छेच्छलभः पुष्पसङ्केतम् ॥ (२) कांश्चित् पादपान् विहाय परकीयं सर्वं हि मह्यम् ॥ (७) शृङ्गं चालय न्मेघपङ्के निमग्नं चन्द्र-वत्सकम् ॥ (१२) वृष्टिः / पादपान् उन्मूलितान् मे मनः . प्ररोहयति ॥ (३) गृहप्राङ्गणे मेघस्य पत्रकारा इन्द्रगोपकाः ॥ (८) पृच्छति भेकः कुशलं पल्वलाय ग्रीष्मशुष्काय ॥ (१३) कुर्वन्ति भेकाः श्रावणपुण्यस्नानं क्रोडैः पल्वले ॥ (४) वृष्टिः / मातरं मार्गयति प्रभ्रष्टं कपि-शिशुकम् ॥ (९) पुराणी खट्वा यौवनोन्माद-रमृतौ सजीवा जाता ॥ (१४) असुराक्रान्ता रक्षाधीना वसन्ति देवालयेशाः ॥ वृष्टिः / कोटरे विद्युन्मूकं वेपते शुक-मिथुनम् ॥ (१०) मत्तोऽन्विष्यति पशेष पल्वलं वृष्टौ वराहः ॥ (१५) नाऽभिजानन्ति राजमार्गास्तिमिरं पुर-रथ्यानाम् ॥ 8, Rajtilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-380058,M. 9427624516 Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98