________________
हितार्थं तवैव डॉ. वासुदेव: पाठकः 'वागर्थः '
हितार्थं तवैवाऽरखलं चिन्तयामि नमस्ते नमस्ते नवामि नमामि । भवन्तं भवन्तं भवन्तं भजामि मुदा भावभावैर्भवन्तं नमामि ॥ न मे प्रीतिमत्त्वं, न मे शत्रुमत्त्वम् सदा सक्षमत्वं तथाऽपि दयत्वम्; शुभार्थं समत्वे मनः संदधामि हितार्थं तवैवाऽरखलं चिन्तयामि ॥ विरोधे न वीरा विपक्षे वसन्ति नु विषं वैरभावेन वाण्या चमन्ति; सदौदारभावेन तद् विस्मरामि, हितार्थं तवैवाऽरखलं चिन्तयामि ॥ अहं, 'भाव - जेता शुभानां प्रणेता विजेताऽशुभानां, विनम्रोऽस्मि नेता; त्वदीयाय कार्याय सत्तां स्मरामि हितार्थं तवैवाऽस्खलं चिन्तयामि ॥ गतेऽप्यत्र निर्वाचने सम्मतिर्वः निर्वाचनेऽऽगामिनि स्यात्तथा वः; त्वां सेवितुं जीवनं धारयामि हितार्थं तवैवाऽस्खलं चिन्तयामि ॥ दम्भश्छलं कैतवं नैव कार्यम् जानेः तवाऽर्थं तथाऽप्यावकार्यम्; कृत्वाऽपि * पापं, सुखं ते सृजामि हितार्थं तवैवाऽस्खलं चिन्तयामि ॥
१. अहंभाव (गर्व) जेता | अहं भाव-जेता = सद्भाव-जेता । अस्तित्त्वम् / ईशत्वम्, सत्ता - आधिपत्यम् ।
Jain Educationa International
—
-
—
नमस्ते
नमस्ते
नमस्ते
नमस्ते
नमस्ते
-
For Personal and Private Use Only
-
-
-
-
በ
"
॥
॥
२. सत्ताम् =
३. सम्मतिः = 'मत' इति भाषायाम् ।
४. अत्र काव्ये, राजकीये क्षेत्रे, येन केन प्रकारेण, परेषां परोपकारस्य छलेन, ये निजं स्वार्थं साधयन्ति, ते सहासं निरूपिताः ।
१८
"
www.jainelibrary.org