Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 3
________________ प्रास्ताविकम् ___ "सर्वभाषीय-विश्वपुस्तकमेलायामस्माभिर्नीतानां पुस्तकानां ३०-४० प्रतिशतं पुस्तकान्यपि यदि विक्रीतानि स्युस्तदाऽपि वयमत्यन्तं हृष्टा भवामः । एतादृशीं धारणामेव मनसिकृत्य बेङ्गलूरुनगरे विश्वसंस्कृतपुस्तकमेलायामहं केवलं कुतूहलेन तत्रत्यं गतिविधि द्रष्टुं विविधसंस्थाभ्यश्चाऽस्मत्प्रकाशितानि पुस्तकानि दर्शयितुं गतवानहम् । किन्तु तत्र - । द्वितीयदिन एव प्रायः सर्वेषामपि प्रकाशकानां पुस्तकापणा रिक्ता दृष्टाः, । आहत्य साधिकचतुष्कोटिरूप्यकाणां पुस्तकानि विक्रीतानि, - अस्मत्पुस्तकान्यपि हठात् क्रीतानि जनैः, - सर्वत्र संस्कृतमयं वातावरणं जनानां संस्कृतप्रेम च दृष्टम् - इत्यादि । यद्यहं तत्र कुतूहलेनाऽपि न गतोऽभविष्यंस्तदा निश्चयेन बह्वनुतप्तोऽभविष्यम्"|- एतानि वचनानि सन्ति अहमदाबादनगरस्थ-सरस्वतीपुस्तकभण्डाराख्यस्य पुस्तकसंस्थानस्वामिनः । ____ एवमन्यान्यमाध्यमैरस्माभिर्विश्वसंस्कृतपुस्तकमेलाविषये बहु-बहुतरं श्रुतं पठितं च । एतादृशां श्रेष्ठानां कार्यक्रमाणामायोजनार्थं संस्कृतभारतीसंस्थाया राष्ट्रियसंस्कृतसंस्थानस्याऽन्ये च कार्यकरा नूनं धन्यवादार्हाः । यत एतादृशाः कार्यक्रमा एव संस्कृतभाषायाः प्रसार-प्रचाराद्यर्थं दाढापादनार्थं च प्राणवायुसमा भवन्ति । अद्यतनः समाजो हि महता वेगेन भौतिकोन्नति तथाकथितसुखं च मृगजलतुल्यं प्राप्तुं प्रधावतीव । सामाजिक-नैतिक-व्यवहारिकमूल्यानि चाऽप्यद्यत्वे प्रतिदिनं परावर्तनं प्राप्नुवन्ति । ह्यो यन्निषिद्धमासीत् तदद्य हठात् स्वीकृतं भवेत्, यच्चाऽद्य प्रस्तुतं स्यात् तत् श्वो विरुद्धमपि भवेत् । एवं च सति न्याय्यः पन्थाः कः? - इति निर्णेतुं निश्चेतुं वाऽपि न शक्नोति आधुनिको लोकः । एतादृशि काले जनेभ्यो योग्य मार्गदर्शनं कर्तुं प्रभूष्णुरेका संस्कृतभाषैव दीपदण्डतुल्या । संस्कृतभाषा यदि शिक्षिता स्यात् तदा तन्माध्यमेनैव समग्रोऽपि शास्त्रमहार्णवस्तरीतुं सर्वथा सुकरो भवेत् । अथवाऽलं तेन महार्णवेन, एकैकोऽपि नीत्यादिबोधको ग्रन्थ एव, अरे ! केचन श्लोका एवाऽस्मान् समग्रमपि जीवनं स-सुखं, सानन्दं च जीवितुं न्याय्यं पन्थानं च निर्णेतुं निश्चेतुं तत्र च सञ्चरणाय पूर्णतया मार्गदर्शनं साहाय्यं च कर्तुं सर्वथा समर्थाः । एतादृशमहत्त्वपूर्णायाः संस्कृतभाषायाः प्रचार-प्रसाराद्यर्थं प्राणवायुप्रदानतुल्यं युगकृत्यं कुर्वाणायाः संस्कृतभारत्यादिसंस्थायाः परिश्रमोऽवश्यं स्तुत्यः । एतेन परिश्रमेण संस्कृतभाषा प्रोल्लसिता भवतु, भारतीयजनसमाजस्य च भौतिकतृष्णागहने कुत्रचिद्विनष्टं सत्त्वं पुनरप्युज्जीवतु विकसितं च भवित्वित्याशया विरमामः। जीरापल्ली-तीर्थम् (राजस्थानम्) कीर्तित्रयी चैत्रशुक्ला पञ्चमी, २०६७

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 153