Book Title: Munisuvrat Swami Charitra Sachitra
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Prachin Sahitya Sanshodhak Karyalay

View full book text
Previous | Next

Page 268
________________ स्तोत्रस] नवकोष्ठकमालेल्यं, मण्डलं चतुरस्रकम् । ग्रहास्तत्र प्रतिष्ठाप्या, वक्ष्यमाणाः क्रमेण तु ॥८॥ मध्ये हि भास्करः स्थाप्यः, पूर्वदक्षिणतः शशी। दक्षिणस्यां धरानु-र्बुधः पूर्वोत्तरेण च उत्तरस्यां सुराचार्यः, पूर्वस्यां भृगुनन्दनः । पश्चिमायां शनिः स्थाप्यो, राहुर्दक्षिणपश्चिमे ॥ १० ॥ पश्चिमोत्तरतः केतु-रिति स्थाप्याः क्रमाद् ग्रहाः। पट्टे स्थालेऽथवाऽऽग्नेय्यां, ईशान्यां तु सदा बुधैः ॥११॥ आदित्यसोममङ्गल-बुधगुरुशुक्राः शनैश्वरो राहुः । केतुप्रमुखाः खेटा, जिनपतिपुरतोऽवतिष्ठन्तु ॥ १२ ॥ पुष्पगन्धादिभिर्धपै-नैवेद्यैः फलसंयुतः । वर्णसदृशदानश्च, वस्त्रैश्च दक्षिणान्वितः ॥१३॥ जिननामकृतोचारा, देशनक्षत्रवर्णकैः । पूजिताः संस्तुता मक्त्या, ग्रहाः सन्तु सुखावहाः ॥१४॥ बिनानामग्रतः स्थित्वा, ग्रहाणां शान्ति हेतवे । नमस्कारशतं भक्त्या , जपेदष्टोत्तरं समम् ॥१५॥ एवं यथानामकृताभिषेकै-लेपनैधूपनपूजनैश्च । फलैब नैवेद्यवर्जिनानां,नाम्ना ग्रहंद्रा वरदा भवन्तु॥१६॥ साघुम्यो दीयते दान, महोत्साहो जिनालये । चतुर्विधस्य सहस्य, बहुमानेन पूजनम् ॥१७॥ भद्रबाहुरुषाचैवं, पञ्चमः श्रुतकेवली । विधाप्रवादतः पूर्वाद्, ग्रहशान्तिरुदीरिता ॥१८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294