Book Title: Munisuvrat Swami Charitra Sachitra
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Prachin Sahitya Sanshodhak Karyalay
View full book text ________________
૫૮
* [सिद्धिहाय मसख मायावेष्टयत्रयाग्रस्थं, क्रौंकारसहितं प्रभुम् । नवग्रहावृतं देवं, दिक्पालैदशभिर्वृतम् ॥ २३॥ चतुष्कोणेषु मन्त्राद्य-चतुर्बीजान्वितैर्जिनैः । चतुरष्टदशद्वितिद्विधाङ्कसंजयुतम्
॥ २४ ॥ दिक्षु क्षकारयुक्तेन, विदिक्षु लाङ्कितेन च । चतुरस्रेण वज्राङ्क-क्षितितत्त्वे प्रतिष्ठितम् ॥२५॥ श्रीपाश्वनाथमित्येवं, यः समाराधयेजिनम् । तं सर्वपापनिमुक्त, भजते श्रीः शुभप्रदा। ॥ २६ ॥ जिनेशः पूजितो भक्त्या, संस्तुतः प्रस्ततोऽथवा । ध्यातस्त्वं यः क्षणं वापि, सिद्धिस्तेषां महोदया ॥२७॥ श्रीपाश्चमन्त्रराजान्ते, चिन्तामणिगुणास्पदम् । शान्तिपुष्टिकरं नित्यं, क्षुद्रोपद्रवनाशनम् ॥२८॥ ऋद्रिसिद्धिमहाबुद्धि-धृतिश्रीकान्तिकीर्तिदम् । मृत्युञ्जय शिवात्मान, जपनानन्दितो जनः ॥२९॥ सर्वकल्याणपूर्णः स्याजरामृत्युविवर्जितः । अणिमादिमहासिद्धि, लक्षजापेन चाप्नुयात् ॥३०॥ प्राणायाममनोमन्त्र-योगादमृतमात्मनि । त्वामात्मानं शिवंध्यात्वा, स्वामिन् ! सिध्यन्ति जंतवः ॥३१॥ हर्षदः कामदति, रिपुनः सर्वसौख्यदः । पातु वः परमानन्द-लक्षणः संस्मृतो जिनः ॥ ३२ ॥ तवरूपमिदं स्तोत्रं, सर्वमङ्गलसिद्धिदम् । त्रिसन्ध्यं यः पठेवित्व, नित्यं प्राप्नोति स श्रियम् ॥३३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294