Book Title: Munisuvrat Swami Charitra Sachitra
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Prachin Sahitya Sanshodhak Karyalay
View full book text ________________
७०
* [सिद्धिाय मत्रपक्ष पादाङ्गलीनमी रक्षेच्छ्रीनेमिश्चरणद्वयम् । श्रीपार्श्वनाथः सर्वाङ्ग, वर्धमानश्चिदात्मकम् ॥१७॥ पृथिवीजलतेजस्कवाय्वाकाशमयं जगत् । रक्षेदशेषपापेभ्यो, वीतरागो निरञ्जनः ॥१८॥ राजद्वारे श्मशाने च, सङ्ग्रामे शत्रुसङ्कटे । व्याघ्र-चौराग्नि-सादि-भूत-प्रेतभयाश्रिते ॥१९॥ अकाले मरणे प्राप्ते, दारियापत्समाश्रिते। अपुत्रत्वे महादुःखे, मूर्खत्वे रोगपीडिते ॥२०॥ डाकिनी-शाकिनीग्रस्ते, महाग्रहगणार्दिते ।। नद्युत्तारेऽध्ववैषम्ये, व्यसने चाऽऽपदि स्मरेत् ॥२१॥ प्रातरेव समुत्थाय, यः स्मरेजिनपञ्जरम् । तस्य किश्चिद् भयं नास्ति, लमते सुखसम्पदः ॥ २२ ॥ जिनपञ्जरनामेदं, यः स्मरेदनुवासरम् । कमलप्रभसूरीन्द्रश्रियं स लभते नरः ॥ २३ ॥ प्रातः समुत्थाय पठेत् कृतज्ञो, यः स्तोत्रमेतजिनपञ्जरस्य । आमादयेत् सः कमलप्रभाख्यो, लक्ष्मी मनोवाञ्छितपूरणाय ॥२४ धीरुद्रपल्लीयवरेण्यगच्छे, देवप्रभाचार्यपदाजहंसः। वादीन्द्रचूडामणिरेष जैनो, जीयादसौ श्रीकमलप्रभाख्यः ॥२५।।
श्रीगौतमस्वाम्यष्टकम् श्रीइन्द्रभूति वसुभुतिपुत्रं, पृथ्वीभवं गौतमगोत्ररत्नम् । स्तुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वाञ्छितं मे ॥१॥ श्रीवर्धमानात त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन। अङ्गानि पूर्वाणि चतुर्दशाऽपि, स गौतमो यच्छतु वाञ्छितं मे ।२।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294