Book Title: Munisuvrat Swami Charitra Sachitra
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Prachin Sahitya Sanshodhak Karyalay
View full book text ________________
૬૮
[ सिद्धिहाय मंत्रसभ
नृत्यन्ति नित्यं मणिपुष्पवर्ष, सृजन्ति गायन्ति च मङ्गलानि । स्तोत्राणि गोत्राणि पठंति मन्त्रान्, कल्याणभाजो हि जिनाभिषेके ।। शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः ।
9
॥ २ ॥
दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः अहं तित्थयरमाया, सिवादेवी तुम्ह नयरनिवासिनी । अम्ह सिवं तुम्ह सिवं, असिवोवसमं सिवं भवतु || ३ || स्वाहा उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम्
*
می
|| 8 ||
श्रीजिनपञ्जरस्तोत्रम् ॥
ॐ ह्रीं श्रीं अर्ह श्रीपरमात्मने नमः । ॐ ऐं नमः श्रीगुरुपदाम्बुजेभ्यो नमः । ॐ ह्रीं श्रीं अर्ह अर्हद्द्भ्यो नमो नमः ।
ँ
v
ह्री श्री अहं सिद्धेभ्यो नमो नमः । ॐ ह्री श्री अर्ह आचार्यभ्यो नमो नमः । ॐ ह्री श्री अहं उपाध्यायेभ्यो नमो नमः ॥ ॐ ह्रीं श्रीं अहं गौतमस्वामीप्रमुखसर्वसाधुभ्यो नमो नमः ॥ १ ॥ एषः पञ्चनमस्कारः, सर्वपापक्षयङ्करः ।
ु
मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम्
ॐ ह्रीं श्री जये विजये, अर्ह परमात्मने नमः । कमलप्रभसूरीन्द्रो, भाषते जिनपञ्जरम् एकभक्तोपवासेन, त्रिकालं यः पठेदिदम् । मनोऽभिलषितं सर्व फलं स लभते
ध्रुवम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
॥ ५ ॥
॥ २ ॥
|| 3 ||
॥ ४ ॥
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294