Book Title: Munisuvrat Swami Charitra Sachitra
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Prachin Sahitya Sanshodhak Karyalay

View full book text
Previous | Next

Page 282
________________ स्तोत्र ] भूशय्या-ब्रह्मचर्येण, क्रोधलोमविवर्जितः । देवताग्रे पवित्रात्मा, षण्मासैर्लभते फलम् ॥५॥ अर्हन्तं स्थापयेन्मूनि, सिद्धं चक्षुर्ललाटके । आचार्य श्रोत्रयोर्मध्ये, उपाध्यायं तु नासिके साधुवृन्द मुखस्याऽग्रे, मनःशुद्धि विधाय च ।। सूर्य-चन्द्रनिरोधेन, सुधीः सर्वार्थसिद्धये दक्षिणे मदनद्वेषी, वामपार्श्वे स्थितो जिनः । अङ्गसन्धिषु सर्वज्ञः, परमेष्ठी शिवङ्करः ॥८॥ पूर्वाशां च जिनो रक्षेदाग्नेयीं विजितेन्द्रियः । दक्षिणाशां परं ब्रह्म, नम्रती च त्रिकालवित ॥९॥ पश्चिमाशां जगन्नाथो, वायव्यां परमेश्वरः । उत्तरां तीर्थकृत सर्वामीशानेऽपि निरञ्जनः ॥१०॥ पातालं भगवानहन्नाकाशं पुरुषोत्तमः । रोहिणीप्रमुखा देव्यो, रक्षन्तु सकलं कुलम् ॥११॥ ऋषभो मस्तकं रक्षेदजितोऽपि विलोचने । सम्भवः कर्णयुगलेऽभिनन्दनस्तु नासिके ॥१२॥ ओष्ठौ श्रीसुमती रक्षेद्, दन्तान पद्मप्रभो विभुः। जिह्वां सुपार्थदेवोऽयं, तालु चन्द्रप्रभाभिधः ॥१३॥ कण्ठं श्रीसुविधी रक्षेद् , हृदयं जिनशीतलः। श्रेयांसो बाहुयुगलं, वासुपूज्यः करद्वयम् ॥१४॥ अगलीविमलो रखेदनन्तोऽसौ नखानपि । श्रीधोऽप्युदरास्थीनि, श्रीशान्ति मिमण्डलम् ॥१५॥ श्रीकुन्धुर्मुकं रक्षेदरो लोमकटीतटम् । मल्लिरूलएष्ठमंश, पिण्डिकां मुनिसुवतः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294