Book Title: Munisuvrat Swami Charitra Sachitra
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Prachin Sahitya Sanshodhak Karyalay

View full book text
Previous | Next

Page 280
________________ સ્તોત્રસંગ્રહ ]. तननिवासिसाधु-साध्वी-श्रावक-श्राविकाणां रोगोपसर्ग-व्याधिः दुःख-दुर्मिक्ष-दौर्मनस्योपशमनाय शान्तिर्मवतु । ॐ तुष्टि-पुष्टि-ऋद्धि-वृद्धि-माङ्गल्योत्सवाः सदा प्रादुभूतानि पापानि शाम्यन्तु दुरितानि शत्रवः पराङ्मुखा भवन्तु स्वाहा। श्रीमते शान्तिनाथाय, नमः शान्तिविधायिने । प्रैलोक्यस्याऽमराधीश-मुकुटाभ्यचिंताङ्मये शान्तिः शान्तिकरः श्रीमान्, शान्ति दिशतु मे गुरुः। शान्तिरेव सदा तेषां, येषां शान्तिगृहे गृहे ॥२॥ उन्मृष्टरिष्ट-दुष्टग्रहगति-दुःस्वप्न-दुनिमित्तादि ।। सम्पादितहितसम्प-बामग्रहणं जयति शान्तः ॥ ३ ॥ श्रीसजगज्जनपद-राजाधिप-राजसभिवेशानाम् । गोष्ठिक-पुरमुख्याणां, व्याहरणाहरेच्छान्तिम् ॥४॥ श्रीश्रमणसवस्य शान्तिर्मवतु, श्रीपोरजनस्प शान्तिर्भवतु, श्रीजनपदानां शान्तिर्भवतु, श्रीराजाधिपाना शान्तिर्मवतु, श्री. राजसभिवेशानां शान्तिर्भवतु, श्रीगोष्ठिकानां शान्तिर्भवतु, श्रीपौरमुख्याणां शान्तिर्भवतु, श्रीब्रह्मलोकस्य शान्तिर्भवतु, ॐ स्वाहा ॐ स्वाहा ॐ श्रीपार्श्वनाथाय स्वाहा । एषा शान्तिः प्रतिष्ठा-यात्रा-स्नात्राघवमानेषु शान्तिकलशं गृहीत्वा कुङ्कम-चन्दन-कर्पूरा-ऽगरुधूप-वास-कुसुमाञ्जलिसमेत: स्नात्रचतुम्किकायां श्रीसङ्घसमेतः शुचिशुचिवपुः पुष्प-वस्त्रचन्दना-ऽऽमरणालङ्कतः पुष्पमालां कण्ठे कृत्वा शान्तिमुद्घोष. यित्वा शान्तिपानीयं मस्तके दातव्यमिति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294