Book Title: Munisuvrat Swami Charitra Sachitra
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Prachin Sahitya Sanshodhak Karyalay
View full book text ________________
स्तaat भन्यानां कुतसिडे, निति-निर्वाणजननि सचाना। अभयप्रदाननिरते, नमोऽस्तु स्वस्तिप्रदे तुम्पम् ॥९॥ भक्तानां जंतूनां, शुभावहे नित्यमुघते देवी । सम्यग्दृष्टीनां धृति-रति-मति-बुद्धिप्रदानाय ॥१०॥ जिनशासननिरतानां, शांतिनतानां च जगति जनतानां । श्रीसंपत्-कीर्ति-यशो-वनि जय देवि ! विजयस ॥११॥ सलिला-नल-विष-विषधर-दुष्टग्रह-राज-रोग-रणभयतः। राक्षस-रिपुगण-मारी-चौरेति-श्वापदादिभ्यः ॥१२॥ अथ रक्ष रक्ष सुशिवं, कुरु कुरु शांति च कुरु कुरु सदेति । तुष्टि कुरु कुरु पुष्टि, कुरु कुरु स्वस्ति च कुरु कुरु त्वं ॥१३॥ भगवति गुणवति शिवशांति, तुष्टि पुष्टि स्वस्तीह कुरु कुरु बनानां । *मिति नमो नमो हाँ ही है हः यःक्षा ही फुट फुट् स्वाहा।।१४॥ एवं यमामाक्षर-पुरस्सरं संस्तुता जयादेवी । कुरुते शांति नमतां, नमो नमः शांतये तस्मै ॥१५॥ इति पूर्वसरिदर्शित-मंत्रपदविदर्मितः स्तवः शांते । मलिलादि-मयविमाशी, शांत्यादिकरच भक्तिमतां ॥१६॥ यश्चैनं पठति सदा, शणोति भावयति वा यथायोगं । म हि शांतिपदं यायात, सहिः श्रीमानदेवश्च ॥१७॥ उपसर्गाः क्षयं यांति, चिंते विनवल्लयः । मनः प्रसनतामेति, पूज्यमाने जिनेश्वरे ॥१८॥ मर्वमंगलमांगल्यं, सर्वकल्याणकारणं । प्रधानं सर्वधर्माणी, जैन जयति शासनम् ॥१९॥
Arsenam
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294