SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ स्तaat भन्यानां कुतसिडे, निति-निर्वाणजननि सचाना। अभयप्रदाननिरते, नमोऽस्तु स्वस्तिप्रदे तुम्पम् ॥९॥ भक्तानां जंतूनां, शुभावहे नित्यमुघते देवी । सम्यग्दृष्टीनां धृति-रति-मति-बुद्धिप्रदानाय ॥१०॥ जिनशासननिरतानां, शांतिनतानां च जगति जनतानां । श्रीसंपत्-कीर्ति-यशो-वनि जय देवि ! विजयस ॥११॥ सलिला-नल-विष-विषधर-दुष्टग्रह-राज-रोग-रणभयतः। राक्षस-रिपुगण-मारी-चौरेति-श्वापदादिभ्यः ॥१२॥ अथ रक्ष रक्ष सुशिवं, कुरु कुरु शांति च कुरु कुरु सदेति । तुष्टि कुरु कुरु पुष्टि, कुरु कुरु स्वस्ति च कुरु कुरु त्वं ॥१३॥ भगवति गुणवति शिवशांति, तुष्टि पुष्टि स्वस्तीह कुरु कुरु बनानां । *मिति नमो नमो हाँ ही है हः यःक्षा ही फुट फुट् स्वाहा।।१४॥ एवं यमामाक्षर-पुरस्सरं संस्तुता जयादेवी । कुरुते शांति नमतां, नमो नमः शांतये तस्मै ॥१५॥ इति पूर्वसरिदर्शित-मंत्रपदविदर्मितः स्तवः शांते । मलिलादि-मयविमाशी, शांत्यादिकरच भक्तिमतां ॥१६॥ यश्चैनं पठति सदा, शणोति भावयति वा यथायोगं । म हि शांतिपदं यायात, सहिः श्रीमानदेवश्च ॥१७॥ उपसर्गाः क्षयं यांति, चिंते विनवल्लयः । मनः प्रसनतामेति, पूज्यमाने जिनेश्वरे ॥१८॥ मर्वमंगलमांगल्यं, सर्वकल्याणकारणं । प्रधानं सर्वधर्माणी, जैन जयति शासनम् ॥१९॥ Arsenam Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034970
Book TitleMunisuvrat Swami Charitra Sachitra
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherPrachin Sahitya Sanshodhak Karyalay
Publication Year1942
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy