SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ * [सिद्धिाय इस तित्थरक्खणरया, अमे वि सुरा सुरी य पउहा वि। वंतरजोइणीपमुहा, कुणंतु रक्खं सया अम्हं ॥११॥ एवं सूदिहिसुरगण-सहिओ संघस्स संतिजिणचंदो। मज्झ वि करेउ रपखं, मुणिसुंदरसूरिथुअमहिमा ॥१२॥ इअ संतिनाहसम्म-द्दिष्टि रक्खं सरह तिकालं जो। सव्वोवद्दवरहिओ, स लहइ सुहसंपयं परमम् ॥१३॥ श्रीलघुशांति स्तव शांति शांतिनिशांतं, शांतं शांताशिवं नमस्कृत्य । स्तोतुः शांतिनिमित्तं, मंत्रपदैः शांतये स्तौमि ॥१॥ ॐमिति निश्चितवचसे, नमो नमो भगवतेऽर्हते पूजां । शांतिजिनाय जयवते, यशस्विने स्वामिने दमिनाम् ॥२॥ सकलातिशेषकमहा-संपत्तिसमन्विताय शस्याय । त्रैलोक्यपूजिताय च, नमो नमः शांतिदेवाय ॥३॥ सर्वामरसुसमूह-स्वामिकसंपूजिताय न जिताय । भुवनजनपालनोद्यत-तमाय सततं नमस्तस्मै ॥४॥ सर्वदुरितौघनाशन-कराय सर्वाशिवप्रशमनाय । दुष्टग्रह-भूत-पिशाच-शाकिनीनां प्रमथनाय यस्येति नाममंत्र-प्रधानवाक्योपयोगकततोषा। विजया कुरुते जनहित-मिति च नुता नमत तं शांति ॥ ६ ॥ भवतु नमस्ते भगवति, विजये सुजये परापरैरजिते । अपराजिते जगत्यां, जयतीति जयावहे भवति ॥७॥ सर्वस्यापि च संघस्य, भद्र-कल्याण-मंगलप्रददे । साधूनां च सदा शिव-सुतुष्टि-पुष्टिप्रदे जीयाः ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034970
Book TitleMunisuvrat Swami Charitra Sachitra
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherPrachin Sahitya Sanshodhak Karyalay
Publication Year1942
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati
File Size70 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy