________________
स्वias
श्रीसंतिकरस्तव संतिकरं संविजिणं, जगसरणं जयसिरीइ दायारं । समरामि भत्तपालग-निव्वाणीगरुडकयसेवं ॥१॥ ॐ सनमो विप्पोसहि-पत्ताणं संतिसामिपायाणं । मों स्वाहामंतेण, सव्वासिवदुरिअहरणाणं ॥२॥ ॐ संतिनमुक्कारो, खेलोसहिमाइलद्धिपत्ताण । सोहीनमो सम्बो-सहिपत्ताणं च देह सिरि ॥३॥ वाणीतिहुअणसामिणी-सिरिदेवीजक्खरायगणिपिडगा। गहदिसिपालसुरिंदा, सया वि रक्खंतु जिणभत्ते ॥ ४ ॥ रक्खंतु मम रोहिणि, पयंती बजसिखेला य सया। वजंकुंसि चकसरि, नरदत्ता कालि महाकाली ॥५॥ गोरी तह गंधारी, महजीला माणवी अ वहरुट्टा । अच्छुत्ता माणसिआ, महामांगसिपाओ देवीओ ॥ ६ ॥ जक्स्वा गोमुह महजक्ख, तिमुह जक्वेस तुबरु कुसुमो । मायंगो विजया जिअं, "भो मणुओ सुग्कुमारो ॥७॥ उम्मुंह पयाल किमर, गरुडो गधंव्व तह य जक्खिदो। कुंबर वरुणो मिउंडी, गोमेहो पास मायंगो ॥८॥ देवीमो चकैसरि, अजिमा दुरिआरि कालि महाँकाली। अच्युअ संवा जाली, सुतारयाऽसो सिरिवच्छों ॥९॥ चंडी विजयंकुसि," पति निवाणि अचुआ घेरणी। वहल देव गंधारि, अंब' पउमावई सिदा ॥१०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com