Book Title: Munisuvrat Swami Charitra Sachitra
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Prachin Sahitya Sanshodhak Karyalay

View full book text
Previous | Next

Page 273
________________ * [सिद्धिाय इस तित्थरक्खणरया, अमे वि सुरा सुरी य पउहा वि। वंतरजोइणीपमुहा, कुणंतु रक्खं सया अम्हं ॥११॥ एवं सूदिहिसुरगण-सहिओ संघस्स संतिजिणचंदो। मज्झ वि करेउ रपखं, मुणिसुंदरसूरिथुअमहिमा ॥१२॥ इअ संतिनाहसम्म-द्दिष्टि रक्खं सरह तिकालं जो। सव्वोवद्दवरहिओ, स लहइ सुहसंपयं परमम् ॥१३॥ श्रीलघुशांति स्तव शांति शांतिनिशांतं, शांतं शांताशिवं नमस्कृत्य । स्तोतुः शांतिनिमित्तं, मंत्रपदैः शांतये स्तौमि ॥१॥ ॐमिति निश्चितवचसे, नमो नमो भगवतेऽर्हते पूजां । शांतिजिनाय जयवते, यशस्विने स्वामिने दमिनाम् ॥२॥ सकलातिशेषकमहा-संपत्तिसमन्विताय शस्याय । त्रैलोक्यपूजिताय च, नमो नमः शांतिदेवाय ॥३॥ सर्वामरसुसमूह-स्वामिकसंपूजिताय न जिताय । भुवनजनपालनोद्यत-तमाय सततं नमस्तस्मै ॥४॥ सर्वदुरितौघनाशन-कराय सर्वाशिवप्रशमनाय । दुष्टग्रह-भूत-पिशाच-शाकिनीनां प्रमथनाय यस्येति नाममंत्र-प्रधानवाक्योपयोगकततोषा। विजया कुरुते जनहित-मिति च नुता नमत तं शांति ॥ ६ ॥ भवतु नमस्ते भगवति, विजये सुजये परापरैरजिते । अपराजिते जगत्यां, जयतीति जयावहे भवति ॥७॥ सर्वस्यापि च संघस्य, भद्र-कल्याण-मंगलप्रददे । साधूनां च सदा शिव-सुतुष्टि-पुष्टिप्रदे जीयाः ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294