Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala

View full book text
Previous | Next

Page 4
________________ भीमूलदेव ॥४॥ ॥ ३० ॥ " अथैको वैणिकस्तत्राऽऽययौ वीणाविशारदः ।। आदेशाद्देवदत्तायाः सोऽपि वीणामवीवदत् ॥ ३१ ॥ तामाकर्ण्य प्रभुदिता, देवदत्तैवमब्रवीत् ॥ साधु साधु त्वया वीणा वादिता वरवैणिक ! || ३२ || स्मित्वाऽथ वामनः प्रोचे - Sवन्ती लोकोऽखिलो। शुभाशुभविभागं द्राग्, वेत्ति कामं विचक्षणः ॥ ३३ ॥ देवदत्ता तदाकर्ण्य, साशङ्केति शशंस तम् ॥ महात्मन् ! किमिह क्षुण्णं, विद्यते यद्वदस्यदः ॥ ३४ ॥ सोऽवादीत्किमपि न्यूनं वर्त्तते न भवादृशाम् ॥ किन्तु वंशः सशल्योऽय-मस्ति तन्त्री च गर्भिणी ॥ ३५ ॥ विद्वन् ! कथमिदं ज्ञेय - मित्युक्ते देवदत्तया । सोऽप्येतद्दर्शयामीति वदन् वीणामुपाददे || ३६ || तन्त्र्याः केशं हर्षात्खण्डं, वंशाच्चाकृष्य दत्तवान् ॥ तां चाशु प्रगुणीकृत्य, स्वयं वीणामवादयत् ||३७|| व्यक्तग्रामस्वरां ग्राम - रागसङ्गममज्जुलाम् ॥ अतुच्छमूच्र्छनां लोक- कर्णपान्थसुधाप्रपाम् ॥ ३८ ॥ मज्जुघोषवत घोष-वतीमाकर्ण्य तां स्यात् ॥ देवदत्ता सतत्रासी- परतन्त्रमना भृशम् ।। ३९ ।। [ युग्मम् ] करेणुरेका पूत्कार- शीलाऽभूचद्गृहान्तिके ॥ तद्विणाक्कणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ ॥४०॥ देवदत्ता ततः स्नेहो -दश्चद्रोमोद्गमाऽवदत् || अहो ! विदग्ध ! वैदग्ध्य - मिदं ते जगदुत्तमम् ॥ ४१ ॥ विपञ्चीवादने दक्षा, वाणीतुम्बुरुनारदाः ॥ गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया ॥ ४२ ॥ वैणिकोऽपि तदा नत्वा, तस्य पादावदोऽवदत् ॥ विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ॥ ४३ ॥ धूर्त्ताधिपोऽभ्यधान्नाहं सम्यग्जानामि बाँकी । अस्ति किन्तु दिशि प्राच्यां पा टलीपुत्रपत्तनम् ॥ ४४ ॥ तत्र विक्रमसेनाह्वः, कलाचार्योऽस्ति घीनिधिः । मूलदेवोऽहञ्च किञ्चि द्वीणां विद्वस्तदाश्रयात् ॥ ४५ ॥ | विपश्वीवादनाम्नायं, सम्पूर्ण तु त एव हि ॥ कलयन्ति कलाकेलि – निलयाः कुशलोत्तमाः ॥ ४६ ॥ नाट्याचार्योऽथ तत्राऽऽगा १ पाषाणखण्डम् | २ मनोहरशब्दवतीम् । ३ वीणाम् । ४ सपरिवारा। ५ हस्तिनी । ६ वीणावादने । ७ वीणाम् । चरित्रम् ॥४॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22