Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala

View full book text
Previous | Next

Page 3
________________ श्रीमूलदेव ++ + कचुका ॥ देवदत्ताऽभवद्भरि-सुधापूरैरिवाऽऽर्द्रिता ॥ १५॥ गीतेन तेन हल्लोहा-कर्षायस्कान्ते बन्धुना ॥ कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ॥ १६ ॥ अहो ! अश्रुतपूर्वासौ, गीतिरस्यातिवन्धुरा ॥ तद्गाताऽसौ न सामान्यो, नरः किन्तु नरोत्तमः॥१७॥ चरित्रम् ॥३॥ ध्यात्वेति चेटिकामेकां, सा प्रेषीतं समीक्षितुम् || साऽपि तं वामनं वीक्ष्या-ऽऽगता तामित्यभाषत ॥ १८॥ गन्धर्वो वामनाकारः, | कोऽपि स्वामिनि ! गायति ॥ कुरङ्गमदवद्रुप-मन्तरापि मनोहरः ॥ १९॥ तदाकर्ण्य तमाह्वातुं, प्रेषीन्माधविकाभिधाम् ।। कुब्जा दासी देवदत्ता, साऽपि गत्वेति तं जगौ ॥२०॥ अस्माकं स्वामिनी देव-दत्ता विज्ञपयत्यदः ॥ कलानिधे! प्रसीद त्व-मागच्छाम| निकेतनम् ॥ २१ ॥ मूलदेवोऽवदत्कुब्जे!, नागमिष्यामि तद्गृहम् ॥ गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशालिनाम् ॥ २२ ॥ यदुक्तं-" या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकांट न विशिष्टाः ।। २३॥" तेनेत्युक्ताऽपि सा चाटु-शतैरावयं तं भृशम् ।। सनिर्बन्धं करे धृत्वा-ऽचीचलनिलयं प्रति ॥२४॥ सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां स्यात् ॥ कलायाः कौशलाद्विद्या-प्रयोगाच्च व्यधादृजुम् ॥ २५ ॥ ततस्सविस्मया. ऽऽनन्दा, सा तं प्रावीविशद्हे ॥ देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ॥ २६ ॥ वामनस्याऽपि सा तस्य, वीक्ष्य लावण्यमद्भुतम् ॥ विस्मिता विष्टरे तुङ्गे, गौरवात्तं न्यवीविशत् ॥ २७ ॥ ततस्तया कुब्जिकया, दर्शयन्त्या निजं वपुः ॥ प्रोक्ते तच्चेष्टिते देव-दत्ता देवं विवेद तम् ॥ २८ ॥ वैदग्ध्यगभैसलापैः, कुर्वन् गोष्ठी तया समम् ॥ मूलदेवो मनस्तस्याः, स्ववशं विदधे द्रुतम् । | ॥ २९ ॥ यतः-"अणुणयकुसलं परिहा-सपेसलं लडहवाणिदुल्ललिअं॥ आलवर्णपि हुच्छेआ-ण कम्मणं किं च मूलीहिं ? , अयस्कान्तः 'लोहचुम्बक' इति भा० । २ कस्तुरिकावत् । ३-५ गृहम् । ४ सेविता इत्यर्थः । ६ आसने । +ACANCE

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22