Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala
View full book text
________________
॥११॥
॥ १५॥ तदा च सुन्दराकारः, शम्बलस्थगिकाधरः ॥ विप्रः कुतोऽपि टकाह-जातिस्तत्र समाययौ ॥१४६ ।। तुष्टस्ततोऽवदश्रीबलदेव ।
न्मूल-देवस्तमिति सादरम् ॥ कियड्रंकच ग्रामे, गन्तव्यं ते द्विजोत्तम! ॥१४७ ।। द्विजो जगाद यास्यामि, कान्तारात्परत: ॥११॥
|स्थितम् ॥ ग्रामं वीरनिधानाख्यं, ब्रूहिक त्वं गमिष्यसि ? ॥ १४८ ।। धूर्तोऽभ्यधत्त गन्तव्यं, मम वेण्णातटे पुरे ॥ द्विजोऽ
वादीत्तदाऽऽगच्छा-तिगच्छावो यथाऽटवीम् ॥ १४९ ॥ तौ व्रजन्तौ वने मध्यं-दिने पल्वलमाप्नुताम् ।। क्षणं विश्रम्यतामत्रे-त्यूचे || तत्रापरं द्विजः ॥ १५॥ ततः प्रक्षाल्य वदन-पाणिपादादि धूर्तराट् ॥ द्रुच्छायामाश्रयत् स्निग्ध-वधूवत्खेदहारिणीम्
॥ १५१ ॥ विप्रस्तु स्थगिकामध्या-त्सक्तूनाऽऽकृष्य वारिणा ॥ आर्द्रयामास तान् भोक्तुं, चैक एवोपचक्रमे ॥ १५२ ॥ धृत्तों | दध्यौ क्षुधातत्वा-झोज्यं नाऽऽदावदान्मम ॥ भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्प्रदास्यति ॥ १५३ ॥ विप्रस्तु मार्गमित्राया&ऽप्यस्मै नो किश्चिदप्यदात् ।। याचको हि स्वयं प्रायो-न्यस्मै दातुं न शक्नुयात् ॥ १५४ ॥ विप्रेऽथ स्थगिकां
बद्धवा, पुरतः प्रस्थिते सति ॥ धूर्तेशोऽनुव्रजन् दध्या-वपराह्ने प्रदास्यति ॥ १५५॥ द्विजस्तथैव सायाव-ऽप्यभुक्ताऽस्मै तु नो 8. ददौ ॥ कल्ये दास्यत्यसौ नून-मिति दध्यौ च धूर्तपः ॥ ५६॥ पुरो यान्तौ च तौ रात्रौ, जातायां बटसन्निधौ ॥ मार्ग मुक्त्वा
सुषुपतुः, प्रभाते च प्रचेलतुः ॥ १५७॥ जाते मध्यन्दिने प्राग्व-द्विषो मुश्क्ते स्म नत्वदात् ॥ मूलस्त्वाशातन्तुबद्ध-जीवितः * पुरतोऽचलत् ॥ १५८ ॥ तृतीये तु दिने मूल-देवो दध्यौ क्षुधातुरः॥तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ।। १५९ ॥ तत्रा| प्यहि द्विजो नादा-तीर्णेरण्ये जगौ तु तम् ॥ वयस्य ! तव मार्गोयं, मम चायं व्रजामि तत् ।। १६० ॥ मूलदेवोऽभ्यधाद्भह!, त्वत्साहाय्यादियं मया ॥ तीर्णा महाटवी तुम्ब-महिम्नेव महानदी ॥ १६१॥ कार्योत्पत्तौ ततो मूल-देवनाम्नो ममान्तिके ॥
45व ककRECERCE
REOG

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22