Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala
View full book text
________________
चरित्र
श्रीमलदेव ॥१७॥
A%BA
PRODUCEROSectry
भार-वैषम्यादडियाततः ॥ वंशवेधाच मञ्जिष्ठा-यन्तमैने नृपोऽपरम् ॥ २४२॥ भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽभेदयत्ततः॥ तेभ्यो मुक्तास्वर्णरूप्य-विद्वमादि विनिर्ययौ ॥ २४ ॥ तत्प्रेक्ष्योत्पत्रकोपेना-ऽचलोऽवध्यत भूभृता ॥ अरे प्रत्यक्षचौरोऽयं, बध्यतामिति वादिना ॥ २४४ ॥ मुक्त्वा मटांश्च तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् ।। आरक्षकोऽपि तं बड़-मनैषीपसमिधौ ॥२४५॥3 गाढबद्धं च तं दृष्ट्रा, छोटयित्वा च भूधवः ॥ सार्थवाह ! किमु त्वं मां, सञ्जानासीति पृष्टवान् ॥ २४६॥ सोऽवादीद्भवनोद्योतकरं वैरितमोहरम् ॥ त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः ? ॥ २४७ ॥ चाटुवाक्यैः कृतं सम्यक्, यदि वेसि तदा | वद ॥ नृपेणेत्युदितः प्रोचे-ऽचलस्तहि न वेदम्यहम् ॥ २४८॥ ततः पृथ्वीपतिर्देव-दत्तामाह्य तं तथा ॥ अदर्शयतां च वीक्ष्या-3 ऽचलोऽभूयाकुलो भृशम् ॥ २४९ ॥ ततो विलक्षं क्ष्मान्यस्ते-क्षणं हीणमधोमुखम् ॥ विस्मयस्मेरनयना, देवदेत्तेति तं जगौ ॥ २५०॥ देवाद्विपदमाप्तस्य, कार्यमेवं त्वयाऽपि मे ॥ तदेत्युक्तस्त्वया योऽभू-न्मूलदेवोऽयमस्ति सः ॥ २५१ ॥ तदिदं व्यसनं वित्त-देहसन्देहसाधनम् ॥ प्राप्तोऽपि त्वं विमुक्तोऽसि, राज्ञा दीनदयालुना ॥ २५२ ॥ वीथापनोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् ॥ इत्युवाचाखिलान्मन्तून् , सहध्वं मे तदाकृतान् ॥२५३ ।। आगसा कुपितस्तेन, विचारधवलो नृपः॥ प्रवेशमप्यवन्त्यां मे, युष्मद्वाचैव दास्यति ॥२५४॥ नरदेवोऽवददेव-दत्तादेवी यदा त्वयि ॥ प्रसादमकरोन्मन्तु-र्मया सोढस्तदैव ते ॥२५५॥ ततो.
चलः प्रमुदितो, भूयोऽपि प्रणनाम तौ ॥ नपयित्वाऽभोजयतं, देवदत्ताऽपि सादरम् ॥ २५६ ॥ भूपोऽपि भूरिमूल्यानि, दत्वा वासांसि तस्य तत् ।। शुल्कं मुमोच सन्तो हि, द्विषामप्युपकारिणः ॥ १५७॥ दूतं दत्वाऽऽत्मनो गन्तु-मवन्त्यां व्यसृजच्च
, विलक्षः 'विळखो' इति भा० ।
%

Page Navigation
1 ... 15 16 17 18 19 20 21 22