Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala
View full book text
________________
चरित्रम्
मप्येतत्तस्य विद्यते ॥ तकि विक्रमराजेन, राजैतन्मात्रमर्थितम् । ॥ २२६ ॥ इत्युदित्वा देवदत्तां, समाकार्य नृपोऽलपत् ।। भीमूलदेव । मद्रे! चिरेण सम्पूर्ण, तव चेतःसमीहितम् ॥ २२७॥ देवतादत्तराज्यश्री, प्राहिणोन्मूलदेवराट् ॥ त्वामामेतुं निजं मत्यै,
तस्वया तत्र गम्यताम् ॥ २२८ ॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णात क्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं पुरे C॥२२९ ॥ सोऽथ वैषयिक सौख्यं, भुञ्जानो देवदत्तया ॥ धर्मकृत्यं व्यधानित्य-मईचैत्यार्चनादिकम् ॥ २३० ॥ इतश्चागण्यप- |
न्यौघ, भृत्वा पारसकूलतः। आगाद्वेण्णातटेऽन्येयुः, सार्थवाहोऽचलाहयः ॥ २३१ ॥ किं नामात्र नृपोऽस्तीति, तत्र लोकान् 8| स पृष्टवान् ॥ राजा विक्रमराजाख्यो, वर्ततेऽत्रेति ते जगुः ।। २३२ ।। ततः स्वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥ क्ष्मापालं |प्रेक्षितुं सोऽगा-द्भूपोप्यासनमार्पयत् ॥ २३३ ॥ तमुपालक्षयन्मक्षु, भूपो भूपं तु नाऽचलः॥ श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीनृपोऽथ तम् ॥ २३४ ॥ प्रत्युवाचाऽचल: स्वामि-बागां पारसकूलतः॥ ततस्तं वार्तयामास, प्रजानाथः सगौरवम् ॥ २३५ ॥ भाण्डं दर्शयितुं पञ्च-कुले तेनाऽथ याचिते ॥ भूपोऽभ्यधात्समेष्यामः, कौतुकेन स्वयं वयम् ॥ २३६ ॥ महाप्रसाद इत्युक्ते-ऽचले नाऽथ नृपो ययौ ॥ तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः ॥ २३७ ॥ मनिष्ठाक्रमुकादीनि, सोऽपि भाण्डान्यदर्शयत् ॥ ततोऽवदन्नृपो भाण्ड-मिदमेवास्ति किं तव ॥ २३८ ॥ भाण्डं ममेदमेवास्ती-त्युक्ते तेन नृपोऽवदत् ॥ सत्यं ब्रूया न चेच्छुल्क
चौर्या विग्रहनिग्रहः ॥ २३९ ॥ नान्यस्यापि पुरोऽलीकं, वच्म्यहं किं पुनः प्रभो। ॥ तेनेत्युक्ते नपोऽवादी-दिति पञ्चकुलं प्रति ६॥ २४० ॥ अर्धदानं श्रेष्ठिनोऽस्य, क्रियतां सत्यवादिनः॥ किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे परः ॥२४१॥ तेषां च तोलने
। याचितम् । २ मुकः पूगः । । शुक 'दाण' इदि भा०। ४ 'दाणी' इति भा०।
SHRECTRICUMSH
MA

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22