Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala
View full book text
________________
लि ॥१९॥
॥१९॥
4 नृपतिः कृती ॥ शाठ्याचे जन्मदुःस्थो, मठेऽस्मिन् शयितोस्म्यहम् ।। २७५ ॥ स्नानं कूपेऽशनं शत्रा-गारे स्वापः पुनर्मठे ॥ धिग्ज भीमूलदंबा देवं यद्दरिद्राणा-मपि लोके जिजीविषा ॥ २७६ ॥ चौरः प्रोचे मयि प्राप्ते-प्येवं भोः किस ! खिद्यसे ॥ हस्तस्थिते सुरमणौ, का 2
दारिद्रयविहस्तता ॥२७७॥ वत्सागच्छ मया शाकं, यदि सम्पदमिच्छसि ॥ इत्युक्त्वा तं सहादाय, सोऽचलच्छललोचनः | ॥ २७८ ॥ लक्ष्मीलीलारविन्देऽसौ, कस्यापीम्यस्य मन्दिरे ॥ दत्तखात्रो मणिस्वर्ण-पेटा प्राचीकटवहिः ॥ २७९ ॥ दृष्ट्वा तच्चेष्टितं | दष्टा-धरोऽपि क्षमापतिः क्रुधा ॥ तन्मूल-स्थानजिज्ञासुः, प्रतिचक्रेन किश्चन ॥ २८॥ पेटा उवाह वाहीक-इव तास्तद्गिरा नृपः॥ कार्यसिध्यै शठा दस्यो-रपि दास्यं प्रकुर्वते ॥ २८१ ॥ भूपेनानुगतचौरो, निर्गत्य नगरादहिः॥ क्रीडा स्थानं यमस्येव, जीर्णोद्यानं रयादयात् ॥ २८२ ॥ तत्र नानानिकुञ्जान्तः, शिलाच्छन्नमुखं सुखम् ॥ स भुमीगृहमुद्घाव्य, विवेश सह भूभुजा ॥ २८३ ।। तत्रापश्यत्कनीमेकां, भूपो रूपवन्तीं पुरः॥ सर्वा अपि तिथि राकार, कुर्वन्ती स्वमुखेन्दुना ॥ २८४ ॥ तदर्शनसुधाकुण्ड-क्रीडया प्राप भूपतिः॥ विहारभारजं स्वेदं, वमन् समधिकं सुखम् ॥ २८५॥ न वयं तस्करा एत-त्तव दौःस्थ्यभिदे कृतम् ॥ तन्मुञ्च भारमित्युक्त-स्तेन पेटां नृपोऽमुचत् ॥ २८६ ॥ स्वसारं तत्समादाय, स्वसारं तां मलिम्लुचः॥ क्षालयास्यातिथेः पादा-वित्यादिक्षदलक्षधिः ॥ २८७ ॥ क्रौर्यनिर्जितकृत्याशा, कुकृत्याचरणे रता ॥ उपकूपतटं भूप-स्यासनं समतिष्टपत् ॥ २८८॥ तत्रासीनस्थ सा राज्ञः, धालयन्ती मृद् पदौ ॥ विचक्षणा लक्षयन्ती, लक्षणानि व्यभावयत् ॥ २८९ ॥ निपात्यते स कूपेऽस्मिन् , ये पुरा तेऽपरे जनाः ॥ अयं लोकोचरः कोऽपि, पुनर्नरशिरोमणिः ॥२९॥ देया कामं निहत्या, लक्षाणामुदरम्भरिम् ॥ पताका
1 कपटात् । २ व्यग्रता 'विहस्तब्याकुलो व्यग्ने' इति श्रीहेमचन्द्रसूरयः । । दस्युः ।

Page Navigation
1 ... 17 18 19 20 21 22