Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala
View full book text
________________
॥१८॥
%
तम् । अवन्तीशो तद्वाचा, प्रवेशं तस्य दत्तवान् ॥ २५८ ॥ विप्रो निपुणशर्माऽपि, प्राप्तराज्यं निशम्य तम् ॥ अगाद्वेण्णातटं| श्रीमूलदेव
मूल-देवभूपं ननाम च ॥ २५९ ।। प्रत्यभिज्ञाय भूपोऽपि, तं कृतज्ञशिरोमणिः ॥ अदृष्टसेवया तस्मै, ददौ ग्रामं तमेव हि ॥ २६०॥ 8 ॥१८॥
___अथान्यदा मूलदेवं, महीनाथं सदःस्थितम् ॥ एत्य व्यजिज्ञपत् पौरा-चौराकुलितचेतसः ॥२६१॥ यच्छास्त्रेषु श्रुतं पूर्व, न तु प्रत्यक्ष-| | मीक्षितम् ॥ तद्देव चौर्यमद्यश्वः, पूरे तव भवत्यहो ॥ २६२ ॥ समं समस्त शृङ्गारे-चौरैराते धनेऽधुना ॥ निग्रन्थेभ्यः परं वेणिश्मश्रुणास्माकमस्ति भित् ॥२६३॥ तद्देवो यततामस्मा-बस्मात्तस्करसङ्कटात् ।। त्रातुं ददातु वा स्थान, सुखवासाय किञ्चन ॥२६४॥
अथ भूपः स्फुरत्कोपः, प्रोवाचारक्षाकानिति ॥रे पुरे चोरिका केयं, भवत्सु प्रभवत्स्वपि ॥ २६५ ॥ ते प्रोचुरेक एवासौ, चौरो* ऽस्ति न तु भूयः ॥ परं स दुर्ग्रहोऽस्माकं, मनः क्लीवात्मनामिव ॥ २६६ ॥ स चौरो दैत्यवत् क्रुरो, न लेमे न च लप्स्यते ॥
अस्ति नः केबलं रात्री-जागरो रोगवृद्धये ॥२६७॥ नृपो दध्यावमीभिः किं, वराहत सिध्यति ॥ मयैव जेष्यते चौरः, श्रीरामेणेव रावणः ॥ २६८ ॥ मा पत्त तस्करभयं भवतावा धृतिः ॥ इत्युक्त्वा बहुमानेन, व्यसजनागरान्नृपः ॥ २६९ ॥ स्वयं च सायमाधाय, सहायमिव साहसम्॥ नीलाम्बरधरो ध्वान्ता-धिदैवतमिवाचलत् ॥ २७० ॥ भ्रमन् पुरेऽभीतो बीक्षा-चके वक्रेण चक्षुषा ॥ चौरं कापि न तु प्राप, मापः पापमित्रोचमे ॥ २७१ ॥ प्रमं भ्रमं श्रमात् खिम-मना देवकुले कचित् ॥ अनाथ इव भूनाथा, शिष्ये कपटनिद्रया ॥२७२॥ पापप्रचण्डदोर्दण्डो, मण्डकस्तस्करामवीः॥ तावत्तत्राययौरव-दव भ्राम्यस्वमोबलात् ॥२७३ ॥ प्रभुःप्रेयमिव क्ष्मोपं, घृण्डा सावज्ञमहिया ॥ सोऽजागरयदचे च, कोऽसि त्वमिति दुर्मतिः ॥ २७४ ॥ अकालचर्यया चौर, ज्ञात्वा तं
1 सदः सभा । २ मुनिम्यः । वान्त चकार । " भृत्यम् । ५ नृपम् ।। पादेन ।
PRAKAASHARA%ाउन
ESEAR

Page Navigation
1 ... 16 17 18 19 20 21 22