Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala
View full book text
________________
श्रीमूलदेव ॥१५॥
| सार्थ - वाहमाहूय तं जगौ ॥ रे ! किमत्राऽधिपोऽसि त्वं यदेवं कुरुषे बलम् || २१० ॥ देवदत्तामूलदेव, रत्नभूतौ पुरे मम ॥ यश्वया घर्षितौ तत्वां मारयिष्यामि साम्प्रतम् || २११ ॥ क्षुद्रेणानेन भूजाने, किं इतेनेति वादिनी ॥ देवदत्ताऽमोचयत्तं, भूप| श्रत्यवदत्तदा ॥ २१२ ॥ अस्या वाक्येन मुक्तस्त्वं, यद्यप्यचल ! सम्प्रति ॥ तथापि मूलदेवेऽत्रा - नीते शुद्धिर्भवेत्तव ॥ २१३ ॥ अचलोsथ नृपं नत्वाऽन्वेषयामास सर्वतः । मूलदेवं न तु प्राप, निर्भाग्य इब सेवधिम् || २१४ ॥ तया न्यूनतया भूपा |द्भीतः सार्थपतिस्ततः ॥ अगात्पारसकूलं द्राग्, भाण्डान्यादाय वाहनैः || २१५ ।। इतश्च मूलदेवोऽपि तद्राज्यमपि नीरसं ॥ मन्यमानो विना देव-दत्तां निर्लवणान्नवत् ॥ २१६ ॥ प्राहिणोद्देवदत्तायै, लेखं सहूतपाणिना । साऽपि तं वाचयामासा -ऽऽनन्दा| पूर्णमना इति ।। २१७ ॥ [ युग्मम् ] स्वस्ति वेण्णातटान्मूल- देवेनोज्जयनीस्थिता ॥ आलिङ्ग्यालाप्यते देव-दत्ता चित्तान्ज| हंसिका || २१८ || अस्तीह कुशलं देव - गुरुपादप्रसादतः । त्वयाऽपि स्वाङ्गवार्तत्वं - वार्ता ज्ञाप्या सुदे मम ॥ २१९ ॥ किञ्च साधोर्मया दत्तं दानं तद्वीक्ष्य मां सुरी ॥ ऊचे वरं वृणुध्वेति, ततोऽहमिति तां जगौ ॥ २२० ॥ देवदत्तासहस्रेभ - युक्तं राज्यं प्रदेहि मे ॥ ततो राज्यं मया लब्धं तच्च व्यर्थ त्वया विना ।। २२१ ।। तत्सत्वरं त्वयाऽऽगम्य - मिहापृच्छय धरोधरम् ॥ का| लक्षेपश्च नात्राथै, कर्तव्य इति मङ्गलम् || २२२ || वाचयित्वेति सा तुष्टा, दूतमेवमभाषत ॥ अहं तदेकचित्तापि कुर्वेऽपेक्षां पुरीपतेः ॥ २२३ ॥ हृष्टो दूतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् ॥ मूलदेवोनृपो देव !, मन्मुखेनेति याचते ॥ २२४ ॥ स्वा| मिन्मे देवदत्तायां, निविडं प्रेम वर्त्तते ॥ तत्सा प्रेष्या यदा तस्या, युष्माकं च रुचिर्भवेत् ॥ २२५ ॥ ततः प्रोचे नृपो राज्य
१ नृप । २ वार्तध्वं निरोगत्वम् । ३ नृपम् ।
चरित्रस् ॥१५॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22