Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala
View full book text
________________
| चरित्र
व्रजन् ॥ प्राप वेण्णातट पान्थ-शालायां तत्र चास्वपीत् ॥ १७८॥ निशायाश्चान्तिमे यामे, पूर्णेन्दु निर्मलबुतिम् ॥ स्वपश्यभीमूलदेव जन्मूलदेवः, प्रविशन्तं निजानने ॥ १७९ ॥ तदा कार्पटिकोऽप्येको-द्रासीत्स्वप्नं तमेव हि ॥ विनिद्रः स तु पप्रच्छा-ऽन्येषां |
स्वप्नफलं ततः॥१८०॥ स्वमार्थ तस्य तत्रैव-मेकः कार्पटिकोऽवदत् ॥ मण्डकं साज्यमद्य त्वं, खण्डायुक्तं च लपस्यसे ॥१८१॥ स च कार्पटिकः प्राप, तावताऽपि परी मदम् ॥ मूलदेवस्तु मूढाना, नो तेषां स्वनमब्रवीत् ॥ १८२॥ सोऽथ कार्पटिको लेमे, गेहाच्छादनकर्मणि ॥ यथोक्तं मण्डकं तच्चा-ऽन्येषां स्वेषां न्यवेदयत् ॥ १८३ ॥ प्रत्यूषे मूलदेवस्तु, गत्वोद्याने धियां निधिः॥ | मालिकं प्रीणयामास, कुसुमावचयादिना ॥ १८४ ॥ तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् ॥ तान्यादायाऽगमत्स्वप्न-शास्त्र|| कोविदधाम्नि सः॥ १८५ । नत्वा दत्वा च पुष्पादि, पाठकाय न्यवेदयत् ॥ मूलदेवो निजं स्वप्नं, सोऽपि दृष्टोजवीदिति | ॥ १८६ ॥ वत्स ! वक्ष्याम्यहं स्वप्न-फलं तव शुभेक्षणे ॥ अद्यातिथी भवास्माकं, सोपि तत्प्रत्यपयत ॥ १८७॥ ततस्तं स्नप|यित्वा च, भोजयित्वा च सादरम् । उपाध्यायोऽभ्यधावत्स !, कन्येयं परिणीयताम् ।। १८८॥ मूलोऽवादीन्ममाज्ञात-कुलस्थापि निजां मुताम् ।। तात ! दत्से कथङ्कार, ततः सोऽप्येवमालपत् ॥ १८९ कुलं गुणाश्च ते वत्स1, मृत्यैव विदिता मया ॥ तदिमां मे | मुतां सद्यः, पाणौ कृत्य कृतार्थय ॥ १९० ॥ इत्युक्त्वाऽध्यापकस्तस्मै, कन्यां दत्वैवमब्रवीत् ॥ सप्तरात्रान्तरे भावी, स्वप्नादस्मानृपो भवान् ॥ १९१ ॥ हृष्टस्ततो मूलदेव-स्तदावासे मुखं वसन् ॥ गत्वोद्याने पश्चमेऽहि, चम्पकद्रुतलेऽस्वपीत् ॥१९२ ॥ तदा च तत्पुराधीशः, प्रापापुत्रः परासुताम् ॥ ततोऽधिवासयामासुः, पञ्च दिव्यानि धीसंखाः ॥ १९३ ॥ हस्त्यश्वछत्रभृङ्गार-चामराः
, मरणम् । २ मन्त्रिणः । । भृकारः कलशः ।
SUPREMCHUAA
छक्क

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22