Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala
View full book text
________________
"64
॥१०॥
चरित्रस ॥१०॥
मूलदेव-स्तैरभ्रियत सर्वतः ॥ १२८ ॥ सोऽथ दध्यौ ममाप्यद्या-ऽऽपतितं व्यसनं महत् ॥ प्राणिनःप्राज्यरागस्य, किं वा * श्रीमूलदेव है आमूलवा ४ दुःखं न सम्भवेत् ॥१२९॥ यत:-"देशत्यागं वह्नितापं, कुट्टनं च मुहुर्मुहुः॥ रागातिरेकान्मञ्जिष्ठा-ऽप्यश्नुते किं पुनः पुमान्!
॥ १३०॥" तदिदानीमुपायं कं, कुर्वे तिष्ठामि यामि वा ॥ दिग्मूढवदिति ध्यायं-स्तत्रास्थाद्धूर्तराद् तदा ॥ १३९ ॥ ततोऽचलभटान् * दृष्टि-सञ्ज्ञयाऽऽहूय कुट्टिनी ॥ तयैवाऽचलमादिक्ष-द्भूतॊ निष्काश्यतामिति ॥ १३२ ॥ ततस्तमचलो धृत्वा, केशपाशे समाकृषत् ।। | इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ॥ १३३ ॥ मया भूरितरैर्वितैः, स्वीकृतां गणिकामिमाम् ॥ रिसोस्तेऽधुना बहि,
कुर्वेऽहं कश्च निग्रहम् ? ॥ १३४॥ मूलदेवोऽथ परितः, प्रेक्ष्य शस्त्रोद्भटान् मटान् ॥ इति दध्यौ बलं कुर्वे, चेचदा जीवितं कमे? * ॥ १३५ ॥ निरायुधोऽहं कर्तव्यं, वैरनिर्यातनं च मे ॥ तदलावसरो नाय-मिति ध्यात्वेत्युवाच सः ॥ १३६ ॥ यत्तुभ्यं रोचते तत्त्वं, al साम्प्रतं कुरु सत्वरम् ॥ तच्छुत्वाऽचिन्तयत्सार्थ-पतिरित्थं महामतिः ॥ १३७॥ महापुरुष इत्येष, रूपेणैव निरूप्यते ॥ सुलभानि ४च संसारे, व्यसनानि सतामपि ? ॥१३८॥ यदुक्तं-"कस्य स्थान स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य ॥ कस्येह सुखं नित्यं, ६
द देवेन न खण्डितः को वा ? ॥ १३९ ॥" देवादापदमापत्र-स्तन्नायं निग्रहोचितः॥ विमृश्येत्यचलः प्रोचे, मूलदेवं महामनाः P १४० ॥ इतोऽपराधान्मुक्तोऽसि, प्राप्तोप्येनां दशां मया ॥ तवयाप्युपकर्तव्य-मीदृशे समये मम ॥ १४१ ॥ तेनेत्युक्त्वा विमु.
कोसौ, सद्यो निर्गत्य तद्ग्रहात ॥ पुरीबहिःस्थे सरसि, स्नात्वा वस्त्राणि धौतवान् ॥१४२॥ दध्यौ चेत्युन्मना मायां, कृत्वाऽनेनासि त वश्चितः ॥ तदुपायं वैरशुद्धेः, कापि गत्वा करोम्यहम् ॥ १४३ ॥ ध्यायनित्यचलन्मूल-देवो वेण्णातटं प्रति ॥ तत्र मार्गेष्टवीं
चैकां प्राप द्वादशयोजनीम् ॥ १४४ ॥ विना सहायं दुष्पाप-पारा तामवधारयन् ॥ सहायं मार्गयन्मार्ग-मुखेष्टव्याः स तस्थिवान

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22