Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala

View full book text
Previous | Next

Page 8
________________ चरित्रम् अथोचे देवदत्तांत-न्माता कैतवसेवधिम् ॥ कितवं मूलदेवाई, निद्रव्यं मुञ्च नन्दने ! ॥९६॥ भूरिवित्तप्रदे नित्य-मचले श्रीमूलदेव का | निश्चला भव ॥एकत्र कोशे द्वौ खड्गी, न हि मातः कदाचनः॥ ९७ ॥ देवदत्ताऽब्रवीन्मातः !, केवलं धनरागिणी ॥ नास्म्यहं ॥८॥ | किन्तु मे भूयान्, प्रतिबन्धो गुणोपरि ॥ ९८ ॥ क्रोधाध्माताऽवदन्माता, धू स्युस्तत्र के गुणाः ॥ देवदत्ता ततोऽवादी-तद्गु. णाक्षिप्तमानसा ॥ ९९ ॥ दक्षो दाक्षिण्यवान् धीरः, कलावेदी प्रियंवदः ।। दाता विशेषविच्चायं, तन्नैवाऽमुं जहाम्यहम् ॥१०॥ ततः सा कुहिनी कोपा-विष्टा दुष्टा निजाङ्गजाम् ॥ प्रतिबोधयितुं नैकान् , दृष्टान्तानित्यदीदृशत् ॥ १०१॥ सा यावकेऽर्थितेऽ६ दाणे, नीरसं दारु चन्दने । माल्ये निर्माल्यमिक्षौ च, तत्प्रान्तं नीरमासवे ॥१०२॥ किमेतदिति सा पुत्र्या, पृष्टा चैवमवोचत ।। इदं यादृक् प्रियस्तेऽसौ, तादृक् तं मुश्च तद्रुतम् ॥१.३॥ देवदत्ताऽभ्यधान्मातः1, परीक्षामविधाय किम् ॥ तमेतत्सममाख्यासि, | मूर्यो मणिमिवोपलम् ॥ १०४ ॥ परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता ॥ इथून प्रार्थयितुं दासी, प्राहिणोदचलान्तिके ॥१०५॥ 18| देवदत्ता याचते त्वा-मिथुनिति तयोदितः ॥ इक्षुभिः शकटं भृत्वा-ऽचल: प्रेषीत्प्रमोदतः ॥ १०६ ॥ तदृष्ट्वाऽक्काऽवदत्पश्या|ऽचलस्यौदार्यमद्भुतम् ।। प्रेषीन्मानातिगानिक्षून , कल्पवृक्ष इवाशु यः॥१०७॥ ततः सुता जगौ मात-र्यद्यहं स्वां करेणुका ॥ तदा ममोपयुज्यन्त, इक्षवोऽमी असंस्कृताः ॥१०८ ॥ अत्रैवार्थे मूलदेवो-ऽप्यादेष्टव्योभुजिष्यया ॥ द्वयोरपि तयोर्मात-विशेषो ज्ञायते यथा ॥ १०९ ॥ इत्युक्त्वा मूलदेवान्ते, प्रेषीत्सा माधवीलताम् ॥ साप्यस्ति देवदत्ताया, इक्षुश्रद्धेति तं जगौ ॥ ११ ॥ ततस्स पञ्चषानिर्-नादायापास्य तत्त्वचम् ॥ मुक्त्वा मूलाग्रपाणि, व्यङ्गुलागण्डिका व्यधात् ।। १११ ॥ कपूरवासितास्ताच, , मदीरायाम् । २दास्या। 4%ARCHA%AC%

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22