Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala

View full book text
Previous | Next

Page 9
________________ श्रीमूलदेव ॥२॥ चरित्र ॥९॥ चातुर्जीतकसंस्कृताः॥ शूलप्रोता: शरावान्तः, क्षिप्त्वा प्रैषीत्तदावृताः ॥११२॥ ताः प्रेक्ष्य मुदिता देव-दत्ताऽख्यजननीमिति ॥ अनयोरन्तरं पश्य, काचवेड्ययोरिव ॥ ११३॥ तदहं तद्गुणैरेव, तस्मिन् रक्तास्मि नान्यथा ॥ अक्का दध्यौ नैनमेषा, त्यजत्यत्यन्तमोहिता ॥ ११४ ॥ करोम्युपायं तत्कञ्चि-घेनायं कामुकः स्वयम् ॥ पुर्या निर्याति जाकुल्याः, पाठेनेव गृहादहिः ॥ ११५॥ ध्यात्वेति शम्भली स्माहा-ऽचलं कैतवकोविदा ॥ ग्रामान्तरं गमिष्यामी-त्यलीकं ब्रूहि मे सुताम् ॥ ११६ ।। तमावास्यति धूर्त सा, ज्ञात्वा त्वामन्यतो गतम् । तदा भटैर्वृतः सज्जै-मत्सङ्केतावमापतेः॥११७॥ धूर्ततामृगंधूत च, तं तथैवापमानयेः॥ यथा भूयोऽत्र | नागच्छे-सर्पधाम्नीव मूषकः ॥ ११८॥ तत्स्वीकृत्याऽचलो देव-दत्तायै स्वं वितीर्य च ॥ ग्रामं यामीत्युदित्वा च, निरगात्तन्नि-| केतनात ॥ ११९ ॥ निःशङ्का देवदत्ताऽथ, मूलदेवमवीविशत् ॥ अक्कावाचाऽचलोप्यागा-तत्र सत्रोटै टैः ।। १२०॥ तं चाऽs| यान्तं वीक्ष्य देव-दत्ता तस्मै न्यवेदयत् ॥ ततो भीतो मूलदेव-स्तल्पस्याधो न्यलीयत ॥ १२१ ॥ शय्याधःस्थं च तं ज्ञात्वा, शम्भलीसज्ञयाचलः॥ तत्रोपविश्य पल्यङ्के, देवदत्तामिदं जगौ ॥ १२२ ॥ स्नास्याम्यहं देवदत्ते !, स्थानीय प्रगुणीकुरु ॥ साऽवादीदासने तर्हि, स्नानाhञोपविश्यताम् ॥ १२३ ॥ स प्रोचेञ्चैव पर्यङ्के-ऽभ्यक्तः स्नातश्च साम्बरः ॥ खमेध्याऽहं स च स्वमो, भवेत्सत्यापितः श्रिये ॥१२४॥ नास्याम्यहं तदत्रैव, तेनेत्युक्ते जगाद सा॥ स्वामिन्नेवमिदं हृद्य, तूलिकादि विनश्यति ॥१२५॥ अचलोऽप्यऽब्रवीत्तर्हि, दास्ये सर्वमितः शुभम् ।। अक्काप्युवाच किं पुत्रि!, भर्तुरिष्टं करोषि न ॥ १२६ ॥ ततः परवशा देव-दत्ता दूनमना अपि ॥ अभ्यज्योतयामास, पर्यङ्कस्थितमेव तम् ॥ १२७॥ उष्णैः खलिजलायेस्तं, स्नपयामास सा ततः ॥ तल्पाधास्थो 1 तज तमालपत्र अळची अने नागकेसरथीबनेल चूर्ण । २ अक्का । ३ मृगधूर्तः शृगालः । ४ गृहात् । ५ सत्रा सह ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22