Book Title: Muldev Nrup Charitram
Author(s): Harshvijay
Publisher: Vinay Bhakti SUndar Charan Granthmala

View full book text
Previous | Next

Page 7
________________ धनं हि बाह्यमिभ्यास्त - द्वहिरेव स्पृशन्ति नः ।। चित्ते तु त्वादृशा एव, प्रविशन्ति कलाधनाः ॥ ८० ॥ यतः - " सज्जनानां श्रीमूलदेव वचो द्रव्य-सहस्रादतिरिच्यते ॥ निग्धं चालोकितं लक्षा-सौहार्द कोटितस्तथा ॥ ८१ ॥ स्वदेशः परदेशश्चाऽन्येषां न तु कलावताम् || सर्कलो हि शशीव स्या- त्पूजनीयो जगत्रये ॥ ८२ ॥ " तदन्वहं त्वयाऽवश्य - मागन्तव्यं ममौकसि ॥ सनिर्बन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ॥ ८३ ॥ ततो मिथोऽनुरक्तौ तौ तुल्यचातुर्यशालिनौ ॥ चिरं चिक्रीडतुः स्वैरं करेणुकरिणाविव ॥ ८४ ॥ देवदत्ताऽथ नृत्यार्थ - माहूता राजवेत्रिणा ।। मूलदेवं सहादाय, ययौ पार्थिवपर्षदि ॥ ८५ ॥ उद्दामकरणं तत्र, नाटकं निर्ममे च सा । पटहं वादयंस्तां चा-नर्तयद्धर्तनायकः ॥ ८६ ॥ वीक्ष्य तं नाटकं कान्तं, भूकान्तो विस्मितो भृशम् || याचस्व वरमित्यूचे, न्यासीचक्रे तया तु सः ॥ ८७ ॥ गाढप्रेमा ततो मूल- देवे देव इवाप्सराः ॥ देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ॥ ८८ ॥ मूलदेवस्तु तत्रापि, न द्यूतव्यसनं जहाँ ॥ ततस्तं देवदत्तैव-मूचे सानुनयं रहः ॥ ८९ ॥ कलङ्कस्त्वादृशां द्यूतं, वैरस्यमिव वारिधेः । तदिदं व्यसनं श्रीणां, व्यसनं मुश्च वल्लभ ॥ ९० ॥ तयेत्युक्तोऽपि नात्याक्षी - न्मूलदेवस्तु देवनम् ॥ दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि ॥ ९१ ॥ तस्यां पुर्यां सार्थवाहो - चलाह्वोऽभून्महाधनः ॥ स तु पूर्व | मूलदेवा देवदत्तारतोऽभवत् ॥ ९२ ॥ यद्यत्सामार्गयचच - त्सोऽदात्तस्यै धनादिकम् ॥ प्राणानपि जनो रागी, दत्ते वित्त. स्य का कथा ।। ९३ ।। तत्राऽऽयान्तं मूलदेवं ज्ञात्वा सोऽन्तः कुधं दधौ । रोषः स्यात्प्राणिनां प्रायः, एकद्रव्याभिलाषिणाम् ॥ ९४ ॥ छिद्राणि मूलदेवस्या -ऽन्वेषयामास सोऽन्वहम् ॥ तद्भिया न ययौ तस्याः, सौधे धूतों विना छलम् ।। ९५ ।। १ कलया सहितः । २ नृपः ३ सप्रेमं । ४ विगतरसत्वं क्षास्वमित्यर्थः । ५ भूतम् । ६ मूलदेवः । ||61|| NA +++* चरित्रम् 11911

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22