Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay

View full book text
Previous | Next

Page 3
________________ । श्रीमद्ऋद्धिचन्द्रेण निर्मितम् । । मृगाङ्कचरित्रम्। SEXASANSARKARTS श्रीचिन्तामणिपार्श्वनाथाय नमः । श्रीगुरुभ्यो नमः । श्रीपार्थः प्रत्यहं जीयात् स श्रीमान् वसुधातले । प्रोद्यद्गुणालिसद्धामपार्श्वसेवितपार्श्वकः॥१॥ यो ददाति महद्भद्रं भव्यानां भीतिभअनः। भाखद्भानुसमाकारो निजवंशमरुत्पथे ॥२॥ युग्मम् भारति ! भारती स्फारां दद्यास्त्वमेव सत्वरम् । सुराणामपि शौघप्रदामेवामृतप्रभाम् ॥३॥ सचरित्र मृगाङ्कस्य करिष्यऽहं जनप्रियम् । नत्वा खगुरुपादाब्जं निमेलद्युतिभासुरम् ॥४॥ जम्बूद्वीपेऽत्र भरतक्षेत्र विश्वविभूषणम् । नदीपर्वतसद्ग्रामश्रेणिसमन्वितम् ॥ ५॥ तत्रास्ति नगरी रम्या वाराणसी जनाकुला । प्रोत्तालवप्रपरिखा वापीकूपसरोऽन्विता ॥६॥ विहारवर्णवामाङ्गीवाग्मिवारणवाजिभिः । वणिग्वाचंयमवृन्दवैद्यैश्च परिशोभिता ॥७॥ यतः-वापीवप्रविहारवर्णवनिता वाग्मी वनं वाटिका वैद्यो विप्रकवारिवादिविबुधा वेश्या वणिय वाहिनी। ANCHORASRA%ticist मृगांक.१

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26