Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay
View full book text
________________
चरित्रम्.
मृगांक
॥८॥
उदित्वेति कुमारस्तं स्वसदने समागतः । प्रत्युद्धाट्य खभण्डारान् प्रच्छन्नः संस्थितो निशि ॥ १७८ ॥ परविद्याविनाशनी स्मरन् चित्ते स हर्षितः । खकीयमदृश्यरूपं कृत्वा तत्र च तस्थिवान् ॥ १७९ ॥ तस्मिन्नवसरे चौर आगत्य तस्य समनि । सर्वेषामवखापिनी-निद्रां ददौ स निर्भयः ॥ १८॥ कुमारविद्यया जाता-ऽवस्वापिनी च निष्फला । दृष्टं सर्व कुमारेण न च चौरेण स पुमान् ॥ १८१॥ ततः सर्वाणि वस्तूनि गृहीत्वा तस्करो व्रजन् । दृष्टस्तेन कुमारेण सोऽपि चचाल पृष्ठतः ॥१८२ ॥ गुफामुद्घाट्य चौरोऽसौ धनं मुक्त्वा च तत्क्षणम् । इत्युवाच कुमारी तां भुङ्ख भोगान्मया सह ॥१८३ ॥ चौरमूचे कुमारी सा श्रुत्वेति वचनं कटु । बलात्कारेण सत्प्रीतिनों भवति कदाचन ॥१८४॥ यतः-कविता वनिता गीतिः, स्वयमेवागता वरम् । बलादाकर्षमाणा हि सरसा विरसा भवेत् ॥ १८५॥ श्रुत्वा तद्वचनं चौरो भीमखड्न सत्वरम् । केशपाशं करे कृत्वा तां प्रहर्तुं समुत्थितः ॥ १८६ ॥ तद् दृष्ट्वा सहसाङ्कश्च खई धृत्वा करेऽवदत् । तस्कर ! मां समागच्छ यदि त्वं बलवानसि ॥ १८७ ॥ श्रुत्वा विमुच्य तां चौरो, गतः कुमारसन्निधौ । कुमार-चौरयोयुद्ध-मभूत्तत्र भयङ्करम् ॥ १८८ ॥ दृढं बद्धः कुमारेण तस्करो बलवानपि । करगृहीतनिस्त्रिंशः सत्त्वात् किं लभते न हि? ॥ १८९॥ यतः-विजेतव्या लङ्का चरणतरणीयो जलनिधिर्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः सकलमवधीद्राक्षसकुलं, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ १९ ॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26