Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay

View full book text
Previous | Next

Page 16
________________ मुगाक ॥७॥ नृपः श्रुत्वा तलारक्षमाहूयेत्यवदत् ततः । चौरं कर्षय त्वं सद्यो यथाऽत्र स्यात् सुखं नृणाम् ॥ १५१ ॥ इत्युवाच तलारक्षो नरब्रह्ममहानृपम् । विलोकितो मया चौरः परं क्वापि न लभ्यते ॥ १५२ ॥ ततो मत्री लसद्बुद्धिर्नरब्रह्ममुवाच तम् । अद्याऽहं तस्करं कर्षे उदित्वा बीडकं धृतम् ॥ १५३ ॥ इति श्रुत्वापि स चौरः प्रधानसदने गतः । दत्त्वाऽवखापिनीं निद्रां सर्वेषां गृहवासिनाम् ॥ १५४ ॥ कृत्वा च पश्चिमे द्वारं प्रविष्टस्तत्र तस्करः । गृहनेतेव सर्वत्र ददर्श निर्भयो वली ॥ १५५ ॥ मुक्ताफलानि रत्नानि वस्त्राणि भूषणानि च । अन्यान्यपि च वस्तूनि मुषित्वा तस्करो गतः ॥ १५६ ॥ प्रभातसमये जाते प्रधानो जागृतस्ततः । तदैव खगृहे खात्रं दृष्ट्वा मनसि विस्मितः ॥ १५७ ॥ स प्रधानो नृपासन्ने गत्वाऽवदत् पुनः पुनः । न मुक्तं मद्गृहे किञ्चित् चौरेण स्फारबुद्धिना ॥ १५८ ॥ ततोsवदजराजीर्णा नृपं नगरनायिका । वशीकार्यो मया चौरः क्षणेन कपटाद् भृशम् ॥ १५९ ॥ रूपमद्भुतमा ! धृत्वा श्रुत्वा चौरः स बीडकम् । क्रीडां कुर्वन् सुयामिन्यामागतो नायिकागृहे ॥ १६० ॥ कुनरूपधरां दासीं दृष्ट्वा चौरेण तत्र च । मुष्टिघातेन सा दासी, सरला विहिता तदा ॥ १६९ ॥ सापि खखामिनी पार्श्वे गत्वा नत्वा च संस्थिता । द्वारस्थितेन केनापि सरला विहिता मुदा ॥ १६२ ॥ नायिकोवाच तं श्रुत्वा दासीमिति पुनः पुनः । त्वमाकारय तं भद्रे ! शीघ्रं सोऽपि समागतः ॥ १६३ ॥ नायिकोवाच भो विद्वन् ! मां कुरु नवयौवनाम् । अर्पिता गुटिका तस्यै शिक्षयित्वेति तेन वै ॥ १६४ ॥ चरित्रम्. ॥ ७ ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26