Book Title: Mrugank Charitram Author(s): Ruddhichandra Yati Publisher: Nirnaysagar Mudranalay View full book textPage 8
________________ मृगांक चरित्रम् ॥३ ॥ +++GHASTRACK RASARE मृगाको वचनं तखाः सस्मार हृदि तत्क्षणे । मारयाम्यहमेनां किम् अबला बलर्जिताम् ॥ ६॥ गच्छाम्यपरदेशेष्वेना मुक्रवाऽत्रैव साम्प्रतम् । येनैषा लभते सद्यः खकीयवचसः फलम् ॥ ६१॥ यतः-आज्ञाभङ्गो नरेन्द्राणां गुरूणां मानमर्दनम् । पृथक् शय्या च नारीणामशलवध उच्यते ॥ ६ ॥ आपृच्छच पिसरी प्रातो मृगाको गममोत्सुकः। चकार पोतसामग्री वाणिज्यार्थे च सत्ववान् ॥ ६ ॥ यतः-लक्ष्मीर्वसति वाणिज्ये किंचिदस्ति च कर्षणे । अस्ति नास्ति च सेवायां भिक्षायां न कदाचन ॥ ६४॥ प्रत्युषाच मृगाकस्तामिति मे पचनं कुरु । भद्रे ! त्वयात्र स्थातव्यं देशान्तरे ब्रजाम्यहम् ॥६५॥ यतः-दीसह विपिहचरिणं जाणिजह सज्जणदुजणविसेसो । अप्पाणं च कलिजाद हिडिजा तेण पोहवीए ॥६६॥ गृहकार्य च कर्तव्यं शीषा रक्षेसतः पराम् । सुकाी त्वया पित्रोमक्तिर्देव-गुरौ तथा ॥ ६७॥ माफर्य वचनं तस्य प्रत्यूचे निजवलमम् । बाममिष्ये भवत्ताधं छायेव वपुषः सदा ॥ ६८॥ हे स्थातुंम युक्तं हि पोपिता पतिमा विना । प्राणान्तेन हि मुश्चामि समीपं भवतस्ततः ॥ ६९ ॥ तथा सार्ध मृगाहोऽसौ प्रणम्य चरणं पितुः । अम्बुधौ यानपात्रं च व्यारोह शुने दिने ॥७॥ सतबचालपोतस्यो वृणाही जलपर्मनि । क्रीडा कुर्वन् तवा सार्वमनेकगुणबुतः ॥ ७॥ क्रमेण राक्षसनीपं रण्डा प्राप तस्य पम् । दई विवस्वत्र मृगाहेनैव लीवचा ॥२॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26