Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
क्षुद्रुमोन्मूलनमात्रमस्य, न पूरयेत्केलिमपि द्विपस्य ॥ इत्यादिना परेष्वपि निवारयत्सु मोहराजः प्रोचे-किं बहुना
क्षुद्रक्ष्मापतिकोटिकीटपटलीकुड्डाकदोर्विक्रमा___ऽऽध्मातस्वान्तममुं चुलुक्यनृपतिं हत्वा रणप्राङ्गणे । स्वर्गखीगणगीतविक्रमगुणः कर्ताऽस्मि निष्कण्टकम्,
___ साम्राज्यं भुवनत्रयेऽपि नितमामेकातपत्रं पुनः ।। धर्म:-दुरात्मन् ! विफलमनोरथो भूयाः। पुण्यकेतु:-प्रतिहतममङ्गलम् । ज्ञानदर्पण:--सर्वथा शासनदेवता: कुर्वन्तु रक्षां राजर्षेः ।
राजा-अवसरप्राप्तोपसर्पणोऽयं कलितशस्त्रः सम्प्रति मोहभूपः । अपहरणं ह्यशने कुलवतं खलु चौलुक्यानामिति विचिन्त्य मुखागुटिका आकृष्य प्रकटीभूय च जगाद, रेरे दुरात्मन् ! कश्मलाचार ! मोहाधम ! स एष गूर्जरनरेश्वरोऽहं यमात्तशस्त्रस्त्वमन्विष्यसि । शृणु
एषोऽहं भुवनोपकारकरणव्यापारबद्धादरो, __ हारस्फारमरीचिसोदरयशस्कामो रिपोर्निग्रहात् । सोऽहं मोहममुं कृतान्तनगरं नेष्यामि वः पश्यताम् ,
रे रे पञ्चशरादयः ! कृतदयात्रायध्वमात्मप्रभुम् ॥ राजानमुदायुधं दृष्ट्वा पलायिता रागादयः। मोहः (सक्रोधम् )-अरे रे ! मनुष्यकीट ! चिरादन्विष्यता प्राप्तोऽसि तदेष न भविष्यसि ।
श्रीचौलुक्यः (साक्षेप)-अपसर रे दुरात्मन् ! परिवारवनश्यन्न निवार्यसे । नो चेदमुना ब्रह्मास्त्रेण यमातिथीकार्य एव । मोहः
रागद्वेषमनोभवप्रमृतयस्तिष्ठन्तु वा यान्तु वा,
किं तैर्नाम न मे कचित् परमुखप्रेक्षी जयाडम्बरः । एकोऽप्येष तवाहमाहवतले त्रैलोक्यजिष्णुर्व्ययम्
शनिस्लप ! नश्यतोऽपि निशितैर्नेष्ये व्रतप्राणितम् ।। चौलुक्या
अखं शीघ्रमरे ! विमुञ्च समरे त्वं याहि चेजीवितुम्
वाञ्छस्यत्र तवैव नश्यति जने शस्त्रं न मे वलाति । नो चेदेतदकाल एव भविता सङ्ग्रामसीमाङ्गणम्
प्रत्यौः प्रतिपक्षपक्ष्मलदृशां नेत्राम्बुभिः पङ्किलम् ॥ मोह:--
दृष्टः पूर्वमहं त्वया न कथमप्युश्चैरभाग्योदयात् ,
"Aho Shrutgyanam"

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 192