Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 13
________________ सम्प्राप्त एव त्वामभिषेणयितुं ससैन्यश्रीधर्मसहायः श्रीचौलुक्यस्त्वत्पुरासन्ने । तस्मात्तत्रागत्य तदाज्ञामाल्यसुरभितं कुरु स्वशिरः । तदनु श्रुत्वैतन्मोहमहाराजो मुखमोदिकापूर्व प्राह, रे दूत ! वाचाट किमेवं प्रलपसि ? कोऽयं पुष्टिट्टिभः कुमारपालः ? यदेवं निर्वासितवराकधर्मनृपाधमप्रेरितो मां त्रिभुवनागजेयपराक्रममभिभवितुमभिवाञ्छति । न खलु सकलत्रिभुवनाभोगाक्रमणालकीणप्रतापवैभवः श्रीमोहभूमीपालः परोलझेरपीदृशैर्नृपकीटकैर्भापयितव्यः । रे दूताधम ! याहि ज्ञापय स्वराज्ञे समागत एव मोहः। ज्ञानदर्पणः प्रोचे-रे मोहनृपपाश ! किमेवं गर्जसि ? शृणु " यस्त्वां प्राक् सपरिग्रहं निहतवान् ध्यानाग्निशस्त्रत्विषा, तत्पादाम्बुजषट्पदो विजयते चौलुक्यचन्द्रो नृपः । येनेदं तव वल्लभं निजपुरादेशाच निर्वासितम्, द्यूताद्यं विटपेटकं शितिमुखं तत्कि मुधा गर्जसि ? । मोहराजः पुनरूचे-रे दूत! असौ धर्मः परं केन, मुखेन प्राप्तवानिह । यो मया लीबपञ्चक्रे, स्थानभ्रष्टो निजीजसा ॥१॥ वर्षीयस्त्वात्पुरो जीवन्मुक्तोऽयं साम्प्रतं मया । करिष्यते रणमुखे, निश्चितं प्रथमाहुतिः ॥ २॥ युक्तं धोऽतिवृद्धत्वाजज्ञे मरणसम्मुखः । परं परार्थ त्वद्रूपः, किं मुमूर्षति मूर्खवत् ? ॥ ३ ॥ हुं ज्ञातं धर्मनन्दिन्या प्रेरितस्तातसम्पदे । म्रियतेऽयं हहा! योषिद्वश्यानां कियती हि धीः ॥ ४ ॥ मत्करेण मर्तव्यमेभिरिति विधिलिपिसत्यीकरणायायात एवाहं त्वत्पृष्ठ एव । त्वमपि स्वस्वामिनं धर्म च रणोत्सले दर्शयेः इत्यादिनित्सितः समायातो ज्ञानादशों नृपपार्थे । मोहोऽपि दुर्ध्यानसेनान्यादिवृतो मात्सर्याभेद्यकवचधारी दुष्कृत्यप्रमादास्त्रपरंपराभासुरो नास्तिक्यद्विपारूढः कुशासवादित्रवनित्रासितानेकलोकः क्रोधादिकोटिभटरक्षितः समायातः श्रीचौलुक्यसेनासन्ने । निवेशितं सैन्यम् । आहूय प्रोत्साहिता रागकेशरिप्रमुखा एवं वदन्ति स्म । तथाहिराग:-- अहो ! जाप्रति मयि को धर्मः ? कः कुमारपालः ? यतः-- अहल्यायां जारः सुरपतिरभूदात्मतनयां प्रजानाथोऽयासीदभजत गुरोरिंदुरबलाम् । इति प्रायः को वा न पदमपदे कार्यत मया, श्रमो मद्वाणानां क इव भुवनोन्मादिविधिषु ॥ इत्युक्त क्रोधः अन्धीकरोमि भुवनं बधिरीकरोमि, धीरं सचेतनमचेतनतां नयामि । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 192