Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
धर्म:
इह भरहनिवाओ जं न केणावि चत्तं
मुयइ मयधणं जो तंपि पाविकमूलं । नियजणवयसीम मोयए जो य जूय
प्पमुहवसणचकं सो वरो मुज्झ होउ । मतिप्रकर्षः-प्रतिज्ञातमेव श्रीहेमपादाम्बुजसमक्षं निर्वीराधनमोक्षणं सप्तव्यसननिर्वासनं च देवेन इति संपूर्ण एव पणबन्धः ॥
किञ्चाऽभक्ष्यमयं त्यक्त्वा, परनारीपराङ्मुखः ।
स्वदेशे परदेशे च, हिंसादिकमवारयत् ।। इति श्रुत्वा मुदितो धर्मभूपः । निवेदितं विरतिपल्याः । पृष्टाः सदागमशमादिमहत्तराः । श्री. धर्मासनस्थाभिरेतत् श्रुत्वा मुदितामैत्रीसमतासखीभिर्जापितं कृपासुन्दर्याः । इति सिद्धप्रायं प्रयोजनमिति निश्चित्य धर्मविसृष्टःप्राप्तः श्रीकुमारनृपाभ्यर्ण मतिप्रकर्षः। विज्ञप्तः समप्रोऽपि पुरुषद्वेषपणबंधादिव्यतिरेकः । निष्पन्नप्रायमिदमित्याद्यक्षरैरमृतायमानैः पुनः कथ्यतां पुनः कथ्यतामिति इत्यादि वदन् परममुदम्भोधिमग्नः समजनि भूजानिः । ततो महता महेन प्रवेशितश्च श्रीधर्मभूपाल: सपरिकरः स्वराजधानीमण्डपे । अथ सम्प्राप्ते शुभलग्ने निर्मलभाववारिभिः कृतमङ्गलमज्जनः सत्कीर्तिचन्दनावलिप्तदेहो नैकाभिग्रहोल्लसद्भूषणालङ्कतो दानकङ्कणरोचिष्णुदक्षिणपाणिः संवेगरङ्गद्गजाधिरूढः सदाचारछनोपशोभितः श्रद्धासहोदरया क्रियमाणलवणोत्तारणविधिः त्रयोदशशतकोटीव्रतभङ्गसुभगजन्यलोकपरिवृतः श्रीदेवगुरुभक्तिदेशविरतिजानिनीभिर्गीयमानधवलमङ्गलः क्रमेण प्राप्तः पौषधागारद्वारतोरणे। पञ्चविधस्वाध्यायवाचमानातोद्यध्वनिपूरे प्रसर्पति विरतिश्वश्वा कृतप्रोक्षणाचारः शमदमादिशालकदर्शितसरणिः मातृगृहमध्यस्थितायाः शीलधवलचीवरध्यानद्वयकुण्डलनवपदीहारतपोभेदमुद्रिकाद्यलतायाः कृपासुन्दर्याः संवत् १२१६ मार्गशुदिद्वितीयादिने पाणिं जमाह श्रीकुमारपालमहीपालः श्रीमदहदेवतासमक्षम् । ततः श्री आगमोक्तश्राद्धगुणप्रगुणितद्वादशवतकलशावलिं विचारचारुतोरणां नवतत्त्वनवाङ्गवेदी कृत्वा प्रबोधाग्निं प्रदीप्य भावनासपिस्तर्पितं श्रीहेमाचार्यो भूदेवः सवधूकं नृपं प्रदक्षिणयामास " चत्वारि मङ्गलम् " इति वेदोचारपूर्वम् । ततः
जामात्रे ददिवान् धर्मः, पाणिमोचनपर्वणि । सौभाग्यारोग्यदीर्घायुर्बलसौख्याननेकशः ॥ १॥ एवं महेन संपूर्णे, पाणिग्रहणमङ्गले। प्रणेमिवांसं राजर्षि, सुरिराजोज्ज्वशादिति ॥ २॥ या प्रापे न पुरा निरीक्षितुमपि श्रीश्रेणिकाद्यैर्नृपः, ___ कन्यां तां परिणायितोऽसि नृपते ! त्वं धर्मभूमीशितुः अस्यां प्रेम महद्विधेयमनिशं खण्ड्यं च नैतद्वचो, यस्मादेतदुरुप्रसङ्गवशतो भावी भृशं निर्वृतः ॥ ३॥
"Aho Shrutgyanam"

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 192