Book Title: Moharajaparajayam Author(s): Chaturvijay Publisher: Central Library View full book textPage 9
________________ मोहपराजयरूपकवस्तुसङ्क्षेपः अथान्यदा कृतप्राभातिककृत्यः पट्टगजाधिरूढः श्रीराजर्षिः श्रीगुरुवन्दनार्थमायातः शालाद्वारे काश्चन कर्नी देवकन्यामिव लीलाविलासिनीं दृष्टवान् चिन्तितवांश्चेति-निस्सीमनवनवोल्ला सिलावण्यामृतसारणी । प्रीणयन्ती ममात्मानं कस्यैषा कन्यकाऽद्भुता ? ॥ ततो वन्दिताः श्रीगुरुपादाः । मीलितेषु सकलसभ्येषु पप्रच्छ सूरीन् "भगवन् ! द्वारि दृष्टपूर्वा हृतमन्मनाः कस्येयं कन्या ? किं नाम्नी ? " । ततः सूरिरपि राजकुञ्जरं रागातिशयोल्लासिनं ज्ञात्वा तन्मनोविलोभनाय तस्या: कुलशीलादि प्राह, " हे चौलुक्यचन्द्र ! दत्तावधानः शृणु । विमलचित्ताह्वं पुरं विनयसालमर्यादापरिखोल्बणम् । तत्राईद्धर्मनामा नृपः, यन्महिमैवम् — 'सुकुलजन्मविभूतिरनेकधा, प्रियसमागम इष्टपरम्परा । नृपकुले गुरुता विमलं यशो, भवति धर्मनरेश्वरसेवया ॥ " << असौ सेव्यमानस्त्याजयत्यवस्तुप्रतिबन्धम्, प्रवर्तते सत्क्रियासु, पालयत्यात्मवत्स्वाश्रितमित्यादिगुणयोगात्सुराजेति प्रसिद्धः । तस्यास्ति विरतिः पत्नी देवेन्द्रैरपि अलभ्यदर्शना समग्रैहिकामुत्रिकसौख्यप्राप्तिहेतुः । तयोश्च शमदमादयस्तनूजा: । अथैकदा तयोः पुत्रीजन्म । तेन खिन्नमनोवृत्ती वीक्ष्य सुतापितामहो विश्ववेदी जिनः प्राहः, " सुता जाता इति किं खेदं वहथ ? इयं सुतादृप्य - धिका भवित्री युवयोः स्वभर्तुश्च लोकोत्तर प्रतिष्ठाप्रापकत्वेन । ततो हृष्टाः सर्वे । कृतो जन्मोत्सवः । कृपासुन्दरीति नाम दत्तम् । जाता सम्प्रति यौवनस्था । तादृङ्मनोमतवराऽप्राप्तेर्वृद्धकुमारीति लोके प्रसिद्धा । अथ राजा प्राह "भगवन्तः ! अत्रागमनकारणं निवेदयन्तु । सूरयः प्रोचुः सावधानैः श्रोतव्यम् । राजन् ! राजसचित्तपुरे मोहनामा नृपाऽपसदो राज्यं भुनक्ति । स च मोहचरटो लीलयाऽपि राजानं रङ्कयति । शकादीनपि स्वाज्ञाकारिणः करोति । महतोऽपि दासीकुरुते । प्रवर्तयति महापापक्रियासु । किं बहुना - वैधे जगति कोऽप्यस्ति न देवो, नापि मानवः । यस्तदाज्ञां विना स्थातुं शक्नोति क्षणमप्यहो ! ॥ १ ॥ तस्याऽविरतिजाया जगत्रयवल्लभदर्शना सुखासेव्या च । तयोः सुताः कोपाद्याः । पुत्री हिंसानाम्नीति । एवमनयोर्धर्ममोहनृपयोरनादिसिद्धो वैरिभावः कटकबन्धश्च प्रवर्तते । द्वयोरप्यनिशं युद्धोत्सवः । परं कदाचित् कस्यचिज्जयः, अपरस्य तु पराजयः । गतश्च भूयाननेहा । अत्रान्तरे श्रीचौलुक्यो युद्धवीरतयोच्छ्रासितमनोवृत्तिः प्रोचे, भगवन् ! सम्यगवगम्यमानोऽयं प्रबन्धः प्रीणयति मम सभ्यानां चान्तरात्मानम् । परं द्वयोर्नृपयोरेकदा सैन्यादिस्वरूपं श्रोतुमुत्सुका मनोवृत्तिः, तत्प्रसय प्रभवो "Aho Shrutgyanam"Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 192