Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 12
________________ ततः श्रीकुमार भूपः स्वसदनं प्राप्य विधिना कृपासुन्दरीदेव्याः पट्टबन्धं व्यधात् । तां च सर्वप्रकारैः प्रीतिकारिणीं पश्यन स्वात्मानं द्वारवन्तं तथैव मेने कृतज्ञशिरोमणिः राजर्षिः । अथैकदा प्रियमतिप्रीतं प्रेमपरवशं च ज्ञात्वोवाच धर्मनन्दिनी, हे प्रियतम ! स्थापय पुनः स्वस्थाने मे जनकं, मोहं जित्वा पूरयास्मन्मनोरथांश्च । सतां हि प्रतिपन्नं मेरुचूलासहोदरम् | यतः -- तथा ४ जं जस्स कथं जं जस्स जंधियं जं च जस्स पडिवन्नम् । तं पालन्ति तह चिय, पत्थररेह व सुयणजणा ॥ 66 प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नभयतो विरमन्ति मध्याः । विन्नैः सहस्रगुणितैः प्रतिहन्यमानाः, प्रारब्धमुत्तमजना न परित्यजन्ति ॥ प्रियाप्रणयवाणी श्रवणप्रोत्साहितः श्रीचौलुक्यो युद्धवीरतामात्मन्याविर्भावयन् श्रीधर्मभूपेन समं विमृश्य प्रारब्धवान् मोहं प्रत्यभिषेणनोद्योगम् । आकारितः सद्ध्यानसेनाध्यक्षः । सज्जीकारितान्तरङ्गचतुरङ्गसेना । वादिता जैनेश्वरवाणी संग्रामभेरी । भिलन्ति स्म सर्वतो यमनियमादिभटाः । प्रक्षरिताः पवनवेगाः शुभाध्यवसायतुरगाः । गर्जन्ति स्म स्थैर्यधैर्यास्तिक्याने कपाः । प्रस्थितः शुभवेलायां विजययात्रोचितवेषभृद् जिनाज्ञावशीर्षको नवगुप्तिगुप्ताङ्गः सत्वखड्गब्रह्मास्त्रमूलोत्तरगुणबा - प्रगुणितार्जवार्जितधनुरादिषट्त्रिंशत्प्रहरणदुर्लक्ष्यः श्रीहेमाचार्यकृतरक्षाविधिः विंशतिवीतरागस्तवान्तर्द्धानकारिगुटिकार्पणजातमोहजयनिश्चयः श्रीधर्मशमदमविवेकादिमहासुभटविकटमूर्तिर्जगदजेयमनोजय गजाधिरूढः श्रीचौलुक्यः प्राप्तः कापि मोहराजासने प्रदेशे । निवेशितः स्कन्धावारः । प्रेषितश्च ज्ञानदर्पणनामा दूतः । अज्ञानराशिप्रतिहारेण नीतोऽसौ मोहराजपर्षदि । दृष्टो मोहराजकु ञ्जरः । स चैवम्— 'क्रूराचारचतुष्कषायचरणो मिथ्यात्वकायस्थिती रौद्राताध्यवसायलोचनधरो मीनध्वजोद्यत्करः । रागद्वेषरदाङ्कुरो भववनक्रोडे परिक्रीडताम्, केषां मोहमत जो न तनुते वैधुर्यधुर्य मनः ॥ " भाषितः पार्श्वस्थेन मोहनृपमन्त्रिणा कदागमेन, भो दूत ! कस्त्वं ? केन च प्रहितः ? किमर्थम् ? चेत्युक्ते ज्ञानदर्पण: प्राह, हंहो मोहमन्त्रिन् ! ज्ञानदर्पणाह्वयः श्री चौलुक्य चक्रवर्तिनाऽभ्यमित्रीणनृपश्रेणिशिरोमणिना प्रहितोऽस्मि । ज्ञापितं च श्री चौलुक्यसिंहेन, यदुत भो मोह ! त्वयाऽद्य दुष्कलिबलावष्टम्भेन पराभूय निर्वासितः श्रीधर्मनृपतिः स च न्यायनिष्ठः समाश्रितः साम्प्रतमस्माद्राजधानीम् । बहूपकृतश्च श्रीगुरुगिरा । तुष्टेन च श्रीधर्मभूभुजा गुरूपरोधप्रेरितेन दत्ता कृपासुन्दरी निजसुता श्रीकुमार भूमीभुजे । जातः संबन्धबन्धः । सम्प्रति तु शरणागतवपर आश्रितवत्सलश्च समीहते श्वशुरं स्वराज्येऽभिषेक्तुं कृतज्ञचूडामणिः श्रीचौलुक्यकुलपर्वतः । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 192