Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १० ) काव्यमनोहरम्. वदन्यैः कृतमेवास्य स्वविद्याकुशलैः सदा ॥ ९ ॥ सौवर्णैः कलशैः पूर्ण तद्राजसदनं महत् । भासते चारुभिश्वान्यैरङ्कितं तोरणध्वजैः ॥ १० ॥ पुनरुक्तं न वक्तव्यं गेहवर्णनमुत्तमम् । शिल्पिशास्त्रप्रकारेण पुरोक्तं नहि यन्मया ॥ ११ ॥ क्रीडोद्यानवनं तस्य सव्ये पक्षिविराजितम् । अन्वितं पादपैरिष्टैर्वर्ण्यते तदिदं मया ॥ १२ ॥ यस्मिन्वने सुफलिताः सहकारास्तथाऽपरे । जम्बूमहीरुहा रम्यास्तथा धात्रीसुशाखिनः ॥ १३ ॥ पनसाः पूगवृक्षाश्च नालिकेरसुपादपाः । खर्जूरीदाडिमीद्राक्षामातुलिङ्गीद्रुमादयः ॥ १४ ॥ पुष्पिताः शाखिनस्त्वन्ये चम्पकाः काञ्चनाह्वयाः । चकुलाः पाटलाशोकनागचम्पकमुख्यकाः ॥ १५ ॥ haniमालतीक्षा मल्लिका शतपत्रिकाः । अन्या नानाविधा रम्या लम्भिताः पुष्पजातयः ॥ १६ ॥ चनान्तर्वापिका रम्या राजहंसैः सुशोभिता । अम्भोरुहैश्च विशदैर्गुञ्जद्भ्रमरभूषितैः ॥ १७ ॥ इत्यन्तःपुरं रम्यं पूर्णित परमर्द्धिभिः । चकास्ति विभ्रुना तेन मण्डनेन सुमण्डितम् ॥ १८ ॥ एकस्मिन्दिवसे तस्य क्रीडोद्यानवनं प्रति । आगतो मण्डनस्त्वेष लीलयालङ्कृतो युवा ॥ १९ ॥ रोचिष्णुं सर्वभूषाभिरागतं मण्डनं विभुम् । विलोक्य विडला जाताः कामिन्यः कुसुमेषुणा ||२०|| उपायं कुर्वते नार्येा वशीकर्तुममुं तदा । नर्तक्यः प्रथमं रम्यास्तत्सङ्गोत्सुकमानसाः ॥ २१ ॥ पारधं नर्त्तनं तामिश्रितमोहन भेषजम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 175