Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अहो ! किमाश्चर्यमिदं हि दृष्टं (८) काव्यमनोहरम्. समस्तदिग्मण्डलचारिणो ये राजन्यसन्मानधनेन पूर्णाः ॥९॥ यत्यागमेघोदय एव याते तृप्त्यन्वितो याचकचातकौघः। विलोक्यते कीर्तितडिल्लताभिः सुगजिते वर्द्धितभूरिसस्ये ॥१०॥ यत्यागचन्द्रोदय एव जाते विकासमायाति धनांशुभिस्तु । स गम्भीरविद्वत्कुमुदौघ एवामितमभे तोषितसचकोरे ।। ११ ॥ यस्यागशीतांशुकलोदयेन बुधोदधिः शास्त्रसुवारिपूर्णः । चयमिदं हि दृष्टं दारिद्रयवेलामभिलङ्गन्तेऽसौ ॥१२॥ विभ्राजते याचकमण्डलीयं सन्मानदानप्रणतिप्रसन्ना । श्रीमण्डनेनामितदायिना वै यथौषधीशेन महोडमाला ॥१३।। यथान्यदेशीय इहागतो यः सद्याचकौघो बहुदानमानः। गतो दिशं स्वां पृथुकीर्तिकारः प्रत्येकतस्तस्य वदन गुणादीन् । एके गता वर्णितुमस्य दानं प्राची सुराजन्यकदम्बकाढ्याम् । प्रयागतीर्थादिसुसेव्यमानां मुमुक्षुभिर्भासितपत्तनौघाम् ॥१५॥ केचित्प्रयाता ज्वलनाभिरामामाशां महिपालयशःप्रसन्नाम् । विस्फारितुं कीर्तिमनेकधाऽस्य तदत्तनानाविधभूतितुष्ठाः ॥१६॥ केचित्सुहृष्टा दिशि दक्षिणस्यां स्थित्या वदन्त्यस्य गभीरतां ते। ये प्रेषिताश्चैलतुरङ्गहेमचामीकरोद्भासितकुण्डलाढयाः ॥ १७ ॥ अन्ये तु याता ककुभं तदन्यां सुशोभितां कौङ्कणराजन्दैः। स्तोतुं महौचित्यमनेकवारं मनोरथाधिक्यविहायितस्य ॥१८॥ ये वायवीं वै गमितास्तु कष्टां सुतीर्थपुण्यां नृपतिप्रसन्नाम् । मातृत्वमहबहुवर्ण्यमानमर्थिवजा मुक्तदरिद्रसङ्घाः ॥ १९ ॥ याता उदीचीमपरेऽर्थिनस्तु मूर्ताभिषिक्तमचुरा सुखराम् । सौजन्यमस्यामितदायकस्य स्तुत्यं विधातुं परिपूर्णकामाः ॥२०॥ पिनाकपाणिमथितां च काष्ठां ये मस्थिता वाचकवास्तु । गुणातिबाहुल्यमनेकधाऽस्य कई मामासुराय एव ।। २१ ॥ दिल्मण्डलीकीर्तितकीर्तिपुर समस्त विहिरोन्नति सः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 175