________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( १० )
काव्यमनोहरम्.
वदन्यैः कृतमेवास्य स्वविद्याकुशलैः सदा ॥ ९ ॥ सौवर्णैः कलशैः पूर्ण तद्राजसदनं महत् । भासते चारुभिश्वान्यैरङ्कितं तोरणध्वजैः ॥ १० ॥ पुनरुक्तं न वक्तव्यं गेहवर्णनमुत्तमम् । शिल्पिशास्त्रप्रकारेण पुरोक्तं नहि यन्मया ॥ ११ ॥ क्रीडोद्यानवनं तस्य सव्ये पक्षिविराजितम् । अन्वितं पादपैरिष्टैर्वर्ण्यते तदिदं मया ॥ १२ ॥ यस्मिन्वने सुफलिताः सहकारास्तथाऽपरे । जम्बूमहीरुहा रम्यास्तथा धात्रीसुशाखिनः ॥ १३ ॥ पनसाः पूगवृक्षाश्च नालिकेरसुपादपाः । खर्जूरीदाडिमीद्राक्षामातुलिङ्गीद्रुमादयः ॥ १४ ॥ पुष्पिताः शाखिनस्त्वन्ये चम्पकाः काञ्चनाह्वयाः । चकुलाः पाटलाशोकनागचम्पकमुख्यकाः ॥ १५ ॥ haniमालतीक्षा मल्लिका शतपत्रिकाः । अन्या नानाविधा रम्या लम्भिताः पुष्पजातयः ॥ १६ ॥ चनान्तर्वापिका रम्या राजहंसैः सुशोभिता । अम्भोरुहैश्च विशदैर्गुञ्जद्भ्रमरभूषितैः ॥ १७ ॥ इत्यन्तःपुरं रम्यं पूर्णित परमर्द्धिभिः । चकास्ति विभ्रुना तेन मण्डनेन सुमण्डितम् ॥ १८ ॥ एकस्मिन्दिवसे तस्य क्रीडोद्यानवनं प्रति ।
आगतो मण्डनस्त्वेष लीलयालङ्कृतो युवा ॥ १९ ॥ रोचिष्णुं सर्वभूषाभिरागतं मण्डनं विभुम् । विलोक्य विडला जाताः कामिन्यः कुसुमेषुणा ||२०|| उपायं कुर्वते नार्येा वशीकर्तुममुं तदा । नर्तक्यः प्रथमं रम्यास्तत्सङ्गोत्सुकमानसाः ॥ २१ ॥ पारधं नर्त्तनं तामिश्रितमोहन भेषजम् ।
For Private and Personal Use Only