Book Title: Mahavira Vardhaman
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
दिभावेनतिःपरस्परोपरगहः स्वामीतावदित्तत्मागादिनारयानामुपकारेवर्ततेस्त्यश्वहितपनिषा दनेनाहितपतियेधेनमाचार्य उभयलोककलपदोपदेशदर्शनेन तदुपदेशविहितक्रियानुयाया नेनचशिव्यायामनुग्गहवर्ततेशिख्या अपितदानुकूल्यरत्या उपकाराधिकारेषुनरुपानहवचनंकि मर्थपूर्वोक्तसुखादिचतुल्यपदर्शनार्थपुनरुषग्गवचनक्रियते सुखादीन्यपिजीवानांजीवकत उपकाररतिमाह यद्यवश्यसतोउपकारिणभवितव्यसंश्यकालोभिमतःतस्पक उपकाररति अबोच्यते॥शावर्तनापरिणामक्रियापरवापरत्वेचकालस्यारत्तेजितात्कर्मणिभावेवापुदमी लिंगेवर्तनेत्तिभवतिवमै तेवर्तनमानवावर्तनेति धमादीनांव्याणांवपर्यायनिर्दतिप्रतिस्वात्म नववर्तमानानांवायोपग्नहादिनातहत्यमावात् तस्ववर्तनोपलक्षितः कालरतिकत्वावर्तनाका लस्पोपकारकोणिजथः वर्ततेव्यपर्यायः तस्यवर्तपिताकालव्ययेवंकालस्यक्रियावत्वंयोनोति यथाशिय्य अधीत उपाध्यायोध्यायपतीतिनैयदोयः निमितमात्रेपिहेतुकर्तव्यपदेशोरमः यया कारीयोग्निरमाययतीतिएवंकालस्यहेतुकर्तलासकथंकालरत्यवसीयतेसमयादीनांकियावि
शेषाणांसमयादिभिर्निवत्यैमानानांचपाकादीनांसमयःपाकरतिएवमादिस्वसंज्ञाररुदिसद्भावेपिस '. मयःकाल उदनपाककालरनिअध्यारोप्यमाणः कालव्यपदेशः नद्यपदेशनिमितस्पमुख्यस्य

Page Navigation
1 ... 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115