Book Title: Mahavira Vardhaman
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
तदनेनरयाप्पता अधिकतानामेवएकरव्यागाविशेषपतिपत्यर्थमिदमुच्यते॥छानि:क्रियाणिच । उमयनिमितवशादस्पद्यमानःपर्यायाव्यस्यदेशांतरजाप्तिहेतुःक्रियातस्यानिकांतानिनिःकि याणियत्रचोद्यतेधर्मादीनिव्याणियदिनिःक्रियाणिततस्तेषामुत्पादोनभवेतापरिस्पंदकिया पूर्वेकोहिघटादीनांउत्पादोरमा उत्पादाभावातव्यवाभावरतिसर्वव्याणामुत्पादादिवितयरू पकलपनायाघाततितन्नकिकारणमन्यथोषयते क्रियानिमितोत्यादाभावेप्येयांधमादीनां अन्यथोस्वादःकल्पत्तोतयथाद्विविधउत्पादःस्वनिमितःपरत्ययश्चस्वनिमिमित्तस्तावदनं। तानोमगुरुलघूराणानाध्यागमषामाण्यादभ्युपगम्यमानानांबटस्थानपतितयानाहान्पाच वर्तमानानांस्वभावादेशामुत्पादोज्यपश्चपरवत्ययोपिअन्नादिगति स्थित्यवगाहनहेतुत्वातक्ष रोक्षपोतेयांमेदान्तहेतुत्वमयिभिन्न मितियरयत्ययापेक्षउत्पादोविनाशअध्यावक्रियताननुय दिनिःक्रियाशिधम्मादीनिजीवपुगलानांगत्यादिहेतुस्खनोपपद्यतेजलादीनिहिक्रियावंतिमत्स्या दीनांगस्यादिनिमितानिरयानीतिनैयदोयम्वलाधाननिमितत्वावसुर्वद्यथारूपोपलब्धौचक्षु निमितमितिनव्यासिप्तमनस्कस्यापिभवतिनिधिकतानाधर्माधर्माकाशानांनिःक्रियखेभ्युष गतेजीवपुलानांसक्रियत्वमर्यादापनकालस्यापिसक्रियत्वमितिचेन्नानधिकारान: अतएवा

Page Navigation
1 ... 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115