Book Title: Mahavira Vardhaman
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1079
________________ एयकसिद्धेस्तःयद्यपथकसियोरपियोगःस्यातामाकाशकुशुमस्पषकतिपुरुषहितीयशि रसश्चयोगःस्यादिति अथपथकसिद्धिरभ्युपगम्पोव्यत्वकल्पनानिरर्थकागुणसंझावोइयमि तिचेनातवापिगुणानांसमुदायस्यचभेदाभावेतव्यव्यपदेशोनोपपद्यतेभेदाभ्युपगमेचपूर्वोक्त एवदोयोननुगुणान्वतिगुणैर्वादूयतेइतिविग्नहेपिसरावदोयाइतिचेनकचिझेदाभेदोषम तेस्तदव्यपदेशसिहाव्यतिरेकेरणानुपलव्येरमेदःसंजालक्षाषयोजनादिभेदादेदरतिपकता धर्मदयोवहतः। तत्सामाण्याधिकरण्यात्वहखनिर्देशःस्यादेतत्संरव्यानुवतिवत्युलिंगानुरति रपियानोतिनैयदोयः माविरलिंगाशब्दानकदाचिल्लिंगंव्यभिचरंतिाअतीधर्मादयोव्याणि मवंतीति ननंतरत्वाचतुर्मामेवदत्यव्यपदेशप्रसंगेमध्यारोपणार्थमिदमुच्यते॥॥जीवाश्च ॥जीवशब्दोव्याख्यातायःवहुवनिर्देशोन्यायातमेदपतिपत्यर्थःचशब्दाव्यसंज्ञानुकर्षणा र्थःजीवाचव्याणीतिएवमेतानिवक्ष्यमाणेनकालेनसहपदयाणिभवंतिव्यस्यलक्षणं वक्षते।गुणपर्ययद्रव्यमितितलक्षणयोगानधर्मादीनांव्यव्यपदेशोभवतिनार्थःपरिगण . नेनपरिगणनमवधारणार्थतेनान्यवादिपरिकल्पितानांप्रथिव्यादीनानिरतिःकत्तामवति कथंरथिव्यानेजोवायुमनांसियुगलइयंतर्भवंतिरस्परसगंधस्पर्शवत्वाता वायुमनसोरणा

Loading...

Page Navigation
1 ... 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115