Book Title: Mahavira Vardhaman
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1094
________________ ब्रह्मोतरलांतवकापियुदेवादिव्यांगनाटंगाराकारविलासचतुरमनोज्ञवेयरुपालोकनमा त्रादेवपरमसुखमाप्नुवंतियक्रमहाक्रसतारसहरलारेयुदेवावनितानांमधुरसंगीतम्र दुहसितललितकथितभूषणरवनवणमात्रादेवपरांषीतिमास्कंदंतिमानतपाणतारणा युतकल्पेयुदेवाःस्वांगनामनःसंकल्पमात्रादेवपरंसुममवाप्नुवनि प्रयोत्तरेयोकिंधकारसु समित्युक्तेतन्निश्चयार्थमाह॥॥परेजवीचाराः॥परग्नहणमितराशेयसंग्नहार्थअपवीचार : महणपरमसुमतिपत्यर्थेषवीचारोहिवेदनापतीकारःतदभावतेयांपरमसुषमनवरतमित्यु तंभवति।उक्ताये मादिनिकायादेवाः देशविकल्याइत्तितेयांसामान्यविशेषसंज्ञवधारणार्य मिदमुच्यते।भवनवासिनोरसुरानागविद्युत्सुपर्णाग्निवातस्तिनितोदधिद्दीपदिकुमारा॥भवने युवसंतीत्येवंशीलाभवनवासिनः मादिनिकायस्पेयंसामान्यसंज्ञाः असुरादयःविशेषसंजावि शिष्टनामकर्मोदयायादितरतया सर्चयांदेवानां प्रवस्थितवयःस्वभावत्वेपिवेषभूषायुधया नवाहनकीउनादिकुमारवदेवांयाभासत्तरतिभवनवासियुकुमारव्यपदेशोरूद प्रत्येकंपरि समाप्यतेश्नसुरकुमारास्त्येवमादिकतेषांभवनानीतिचेदुच्यतेरत्नषभायाः कवहुलभागे. असुरकुमाराणभवनानिखरप्पथिवीभागेउपर्यधश्वएकैकयोजनसहरसंवर्जयित्वाशेखेन ..LASALA Mant-artisinin

Loading...

Page Navigation
1 ... 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115