Book Title: Mahavira Vardhaman
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1098
________________ श्रीभूविललेश्याद्यायुहीयोदधिर्वास्यगिरिसरासरितोमानन्दगोमेदस्थितितिरश्यामयि स्वतीयेशाभवपस्सयोवधिदैवनारकाणमित्येवमादियुमसरुदेवशब्दउक्तःतबनज्ञाय तेकेदेवाः कतिविधाइतिवातनिर्णयार्थमाहाशादेवाचतुर्णिकायाादेवगतिनामक दियेसत्यभ्यंतरेहेतीवाह्यविभूतिविशेबै ही पाइिसमुद्रादिपदेशे यथेमंदीव्यतिक्रीड तिीतिदेवाः॥रहैकवचननिर्देशोयुक्तःदेवश्चतुणेकापरतिसजात्यभिधानात वहूनाप्रति पादकोभवति वहत्वनिर्देशस्तदंतर्गतभेदप्रतिपत्यर्थः इंसामानिकादयोवस्वाभेदाः संन्तिस्थितिस्यादिकत्ताश्वततसचनार्थ देवातिनामकर्मोदयस्पस्वकर्मविशेसापादित भेदस्यसामर्थ्यात्त निचीयंजत्तिनिकायाःसंघाताश्त्यर्थः चत्वारोनिकापाययोतेचतु त्रिकायाः केयुनतेभवनवासिनोव्यंतराज्योतिकावैमानिकाव्येति तेयालेश्यावधारण र्यसिदमुच्यते॥॥ आदितरित्रयुपीतांतलेश्याः॥ मादितइत्युच्यतेनंतेमध्ये अन्यथा बाग्नहोमाविज्ञापीतिमादौमादित इयोरेकस्पचनिरत्यथैत्रिगहणं क्रियतेप्रथच तुनिवत्यर्थकस्मानभवतिमादितरतिवचनातवदुलेश्याउक्ताः तत्रचतस्रालेश्या नांग्गहणार्थपीतांतरगहण क्रियतेपीतांतेजरत्यर्थः पीतातेयासांताःयीतांतालेश्याये

Loading...

Page Navigation
1 ... 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115